________________
तृतीये आख्याताध्याये तृतीयो द्विचनपादः
४०५ सन् प्रत्यय के परे रहते ही होता है - "सन्यवर्णस्य, उवर्णस्य जान्त स्थापवर्गपरस्यावर्णे" (३।३।२६, २७) सूत्रों द्वारा | चण् प्रत्यय होने पर सन्वद्भाव मानकर इसकी पूर्ति दोनों व्याकरणों में की गई है । पाणिनि का सूत्र है - सन्वल्लघुनि चङ्परेऽनग्लोपे" (अ० ७।४।९३) । यह ज्ञातव्य है कि पाणिनीय चङ् के लिए कातन्त्रकार ने चण् प्रत्यय स्वीकार किया है ।
[विशेष वचन] १. आधारग्रहणे हि जातिरवसीयते (दु ० टी०) । २. प्रतिपत्तिरियं गरीयसीति इन्ग्रहणम् (दु० टी०)। ३. इन्ग्रहणे तु सति परग्रहणं विशेषणपरम्परागौरवनिरासार्थम् (दु० टी०)। ४. चण्, परग्रहणमुत्तरार्थं क्रियमा गमिहापि सुखप्रतिपत्त्यर्थं भवति (दु० टी०)। ५. सन्ध्यक्षराणां न समानसंज्ञेति सन्वद्भावो भवति (वि० प०)। ६. नाधारमन्तरेण जातिरवसीयते इति जातिनिर्देशार्थमेवेन्ग्रहणम् (वि० प०)। ७. जातेरेकत्वान्नित्यत्वाच्च सर्वदावस्थानमिति नास्ति समानलोपता । न हीह ___ जातिव्यतिरिक्तः समानोऽस्ति (वि० प०)। ८. जातिव्यक्त्योरनन्यत्वमिति साङ्ख्यसिद्धान्तस्येहाश्रयणात् (वि० प०)। ९. तथा च साङ्ख्याः - नासदुत्पद्यते न च सद् विनश्यति, उत्पत्तिविनाशयो
राविर्भावतिरोभावस्वरूपत्वात् (वि० प०)। १०. चण्परग्रहणमिहापि सुखार्थं भवति (वि० प०)। [रूपसिद्धि]
१. अपीपचत् । अट् + पच् + इन् + चण् + त । पचन्तं प्रायुक्त । 'डु पचष् पाके' (१।६०३)धातु से इन् प्रत्यय,"अस्योपधाया दीर्घो वृद्धि मिनामिनिचट्सु"(३।६।५) से उपधादीर्घ, अद्यतनीसंज्ञक परस्मैपद प्रथमपुरुष - एकवचन 'दि' प्रत्यय, “अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु" (३।८।१६) से अडागम, "श्रिद्रुसुकमिकारितान्तेभ्यश्चण् कर्तरि" (३।२।२६) से चण् प्रत्यय, सन्वद्भाव, धातु को ह्रस्व, द्विर्वचनादि, “सन्यवर्णस्य" (३।३।२६) से अभ्यासघटित अकार को इकार, 'दी? लघोः" (३।३।३६) से दीर्घ, इन् का लोप एवं इकारलोप-तकारादेश ।
२. अलीलवत् । अट् + लू + इन् + चण् + दि । लुनन्तं प्रायुक्त । 'लूञ् छेदने' (८।९) धातु से इन् प्रत्यय, नामिसंज्ञक ऊ को वृद्धि औ, आवादेश, धातुसंज्ञा, अद्यतनीसंज्ञक दि-प्रत्यय, अडागम, चण् प्रत्यय, ह्रस्व, द्विर्वचनादि, सन्वद्भाव, अभ्यासघटित अकार को इकार, दीर्घ, इन का लोप, इकारलोप तथा द् को त् आदेश ।