________________
३८३
तृतीये आख्यातायावे तृतीयो द्विवचनपादः सिध्यति । पवर्ग इति परम्परया-सप्तमीनिर्देशे विशेषणप्रतिपत्तिगौवं स्यादिति परग्रहणम्
औपश्लेषिकाधिकरणत्वात्तु जुङ्-जिजावयिषते । पूङ-पिपविषते । "स्मिासूर" (३।७।११) इत्यादिनेट् । यियविषति । " यू ०" (३।७।३३) इत्यादिना इट् पक्षे वर्षग्रहणमिदं ज्ञापयति-सेटि सनि-गुणात् प्राग् द्विवचनम्, तेन प्रोणुनविषतीत्यादि सिद्धम् । श्रुरित्यादि । श्रु श्रवणे, शु सु दु द्रु गतौ, पुङ् प्लुङ् च्युङ् गतौ । वक्तव्यं व्याख्येयम् । उवर्णस्येति योगविभागात् तेनैषामेवावर्णे विभाषेति ।।५२४।
[वि०म०] ::
उवर्णस्य । जश्च अन्तस्था च पवर्गश्च जान्तस्थापवर्गास्ते परे यस्माद् उवर्णादिति . विग्रहराजु' इति सौत्रो मातुः। “जुचक्रम्य०" (४।४।३२) इत्यादिना सूत्रे भवः सौवर, न पुनर्गणपरिपठितः इति भावः । जिजावयिषतीति हेताविन् । जावयितुमिच्छतीति सन्, इनि कृतस्य स्थानिवद्भावात् 'जु' इत्यस्य द्विवचनम् । ततः उकारस्याकारे परे जकारे इकारः । यियविषतीति । 'यु मित्रणे' (२१६)। यवितुमिच्छतीति सनि कृते "इवन्तर्ष०" (३।७।३३) इत्यादिना पक्षे इट्, द्विर्वचनम्, ततो गुणे अकारे परे अन्तस्थायकारे च इकारः । पिपावयिषतीत्यादि पूर्ववत् । पिपविषते इति । "स्मिङ्यू" (३१७१११) इत्यादिना इट् । बोभविषतीति । भवतेश्चक्रीयितान्ताद् ‘बोभूयते' इति क्विप्, अस्य च लोपे "खोर्यजनेऽये" (४।१।३५) इति यलोपः। बोभूरिवाचरतीत्यायिः, तस्यायेश्च लोपः, ततो धातुत्वाद् बोभवितुमिच्छतीति सन् । चेक्रीयितलुगन्तादेवायं सन्निति ।
। अथ किमर्थमिदं यावता अन्तरङ्गत्वादिन्प्रत्यये वृद्ध्यावादेशयोः कृतयोः पश्चाद् आकारवतो. द्विवचनम् । ततः "सन्यवर्णस्य" (३।३।२६) इतीत्त्वे सिद्धमित्याह.- वचनमित्यादि । 'हु दाने' (२।६७) इति वृद्ध्यावादेशेऽप्युकारवतोऽस्य द्विर्वचन मिति भावः । एतच्च ज्ञापकम् अजान्तस्थापवर्गपरस्यावर्ण एवं वेदितव्यः । तेन 'अचिकीर्तत्' इति सिद्धम् । तथाहि "कीर्तीषोः क्तिः" (४।५।८६) इति निर्देशादिनीरादेशो ज्ञापितः, स चेतू स्थानिवत् स्यात् तदेदं न सिध्यति, न चात्र" सन्वद्भावस्य विषयो लघुनीत्यस्य व्यावृत्तिबलादिति । इदं तर्हि किमित्युदाहृतं 'यियविषति, पिपविषते' इत्यप्यन्तरङ्मत्वात् सैटि सनि 'गुणेने प्राग् भवितव्यम्, अतोऽनिनि कृतत्वाद् द्विवचनमकारयुक्तस्यैवेति "सन्यवर्णस्य" (३।३।२६) इतीत्त्वं भविष्यतीति ? सत्यम् । अवर्ण इति ह्रस्वदीर्घसमुदाय उच्यते, तत्र ह्रस्वस्य विधेविषयों दर्शितः । यदि चात्र पूर्व गुणः स्यात् तदा वर्णग्रहणम् अनर्थकं स्याद् अतो वर्णग्रहणेनैव ज्ञापयति - सेटि सनि गुणात् प्राग् द्विवचनमिति । तेन 'प्रोणुनविषति''
JET,