________________
३८२
कातन्वयाकरणम्
प्रथमपुरुष - एकवचन ति प्रत्यय, अन् विकरण तथा "अकारे लोपम्" (२११।१७) से पूर्ववर्ती अकार का लोप।
२. पिपासति । पा+ सन्+वर्तमाना-ति । पातुमिच्छति । 'पा पाने' (११२६४) धातु से इच्छार्थ में सन् प्रत्यय, द्विवचनादि, प्रकृत सूत्र से अभ्यासस्थ आकार को इकार, धातुसंज्ञा तथा विभक्तिकार्य ।। ५२३ ।
५२४. उवर्णस्य जान्तस्थापवर्गपरस्यावर्णे [३।३।२७] - [सूत्रार्य] ....
सन्प्रत्ययनिमित्तक अभ्यासघटित उकार के स्थान में इकारादेश होता है यदि उस उवर्ण के बाद ज-अन्तस्था (य् र् ल् व्) - पवर्गीय वर्ण हो और उसके अनन्तर अवर्ण हो तो ।। ५२४।
[दु० वृ०]
सनि परे योऽभ्यासस्तस्योवर्णस्य जान्तस्थापवर्गपरस्यावर्णे परे इद् भवति । 'जु' इति सौत्रोऽयं धातुः- जिजावयिषति । यु-यियविषति, यियावयिषति । रु-रिरावयिषति । लूञ्-लिलावयिषति । पूञ्-पिपावयिषति । पूङस्तु-पिपविषते । भूबिभावयिषति । उवर्णस्येति किम् ? बोभविषति । वचनमिदं ज्ञापनार्थम् - इनि यत् कृतं तत् सर्वं स्थानिवदिति, तेन जुहावयिषतीत्यादयः सिद्धाः । 'श्रुमुद्रगुप्लुच्युङां वा
वक्तव्यम्' । शिश्रावयिषति, शुश्रावयिषति । सिखावयिषति, सुखावयिषति । दिद्रावयिषति ।. दुद्रावयिषति । पिप्रावयिषति, पुप्रावयिषति । पिप्लावयिषति, पुप्लावयिषति । ....चिच्यावयिषति, चुच्यावयिषति ।।५२४/
दु० टी०]
उवर्ण० । जश्च अन्तस्था च पवर्गश्च ते परे यस्माद् वर्णादिति । "जुचकम्य०" (४|४|३२) इत्यादिना सौत्रो धातुरिति । असम्भवादिना व्यवधानमिति गम्यते । यद्येवम् अन्तरङ्गत्वादिनि वृद्धावादेशे पश्चाद् द्विवचनम् । कथम् अभ्यासस्यासवर्ण इत्याह.- वचनमित्यादि । अन्यथा "सन्यवर्णस्य" (३।३।२६) इत्यनेनैव सिद्धमिति भावः। तेनेत्यादि । 'हु दाने' (२।६७), हेताविन् । तुमन्तात् सन् । एवं 'सुरुकु शब्दे' (२०१०)- चुक्षावयिषति । ष्टुञ्- तुष्टावयिषति | भृशं भवति बोभूः, स्विप्, तद्वदाचरितुमिच्छतीति कृतायिलोपात् सन्, चेक्रीयितलुगन्ताद् वा | "सन्यभ्यासस्य" इति सम्बन्धी विशेषप्रतिपत्तिगौरवं स्यादित्युवर्णग्रहणम् । टु औं श्विशुशावयिषति । "कारिते च संश्चणोः" (३।४।१३) इति सम्प्रसारणम् । एतच्च मापकम्- अजान्तस्थापवर्गपरस्यावर्णे वेदितव्यम् । अन्यथा अचिकीर्तद् इति न