________________
तृतीये आख्याताप्याये तृतीयो विवनपादः
३५९ दीर्घ को ह्रस्व, “द्वितीयचतुर्थयोः प्रथमतृतीयौ" (३।३।११) से थ् को त्, अट् को औ तथा आकार को औ-परवर्ती औ का लोप ।
२.निनीषति । नी+सन् +ति । नेतुमिच्छति । णी प्रापणे' (१।६००) से सन् प्रत्यय, द्विर्वचन, अभ्याससंज्ञक दीर्घ ईकार को ह्रस्व, दन्त्य सकार को मूर्धन्यादेश, 'निनीष' की धातुसंज्ञा, वर्तमानासंज्ञक प्रथमपुरुष - एकवचन 'ति' प्रत्यय, अन् विकरण तथा “अकारे लोपम्" (२।१।१०) से षकारोत्तरवर्ती अकार का लोप ।
३. लुलूषति । लू + सन् + ति । लवितुमिच्छति । 'लूञ् छेदने' (८।९) धातु से सन्, “उवर्णान्ताच्च" (३।७।३२) से अनिट्, द्विर्वचनादि, प्रकृत सूत्र से ह्रस्व, मूर्धन्यादेश, धातुसंज्ञा तथा ति-विभक्तिकार्य ।
४. डुढोके । ढौकृ+ परोक्षा-ए । 'ढौकृ गतौ' (१।३३२) धातु से परोक्षासंज्ञक आत्मनेपद - प्रथमपुरुष - एकवचन 'ए' प्रत्यय, द्विर्वचनादि, ह्रस्व, चतुर्थ द् को तृतीय ड् वणदिश ।। ५१२।
५१३. ऋवर्णस्याकारः [३।३।१६] [सूत्रार्थ) अभ्याससंज्ञक ऋवर्ण के स्थान में अकारादेश होता है ।।५१३ । [दु० ०] अभ्यास-ऋवर्णस्याकारो भवति । ववृधे, चक्रतुः ।। ५१३। [दु० टी०]
ऋवर्ण० । वर्णग्रहणं किमर्थम्, अभ्यासविकारत्वाद् दीर्घस्य ह्रस्वत्वे सति सिध्यति । कृ विक्षेपे, ग निगरणे- चिकरिषति, जिगरिषति । नैवम्, अकार इति सूत्रे कृते उरित्यभेदे उकारोऽकार इत्यपि विप्रतिपद्येत । ऋतोऽकार इत्युक्तेऽपि अतः सौत्रपातोरभ्यासस्येति शक्यते । किञ्च अचीक्लृपदिति । परत्वादन्तरङ्गत्वाच्च कृते ऋकारे पश्चाद् द्विवचनम्, ऋकारलकारयोः सावयं लोकोपचाराद् यतः ऋकारे उच्चार्यमाणे शक्तिवैकल्याद् लकारस्य श्रुतिर्नान्यस्येति युक्तं वर्णग्रहणम् ।। ५१३।
[वि० प०]
ऋवर्ण० । अथ किमर्थं वर्णग्रहणम्, 'दीर्घस्य हस्वः' इति ह्रस्वे कृते सिध्यति । क विक्षेपे- चिकरिषतीति । तदयुक्तम्, एवं सति षष्ठ्या उरिति निर्देशः स्यात, ततः प्रथमेयमभेदनिर्देशादिति मन्यमान उकारोऽकार इत्यपि वाक्यार्थमाशङ्केत, तर्हि तकारमुच्चारणार्थं कृत्वा 'ऋतोऽकारः' इति चेत् तथापि ऋत इति सौत्रस्य