________________
तृतीये आख्याताध्याये तृतीयो द्विर्वचनपादः
कथन्तर्हि अर्थभेदोऽस्ति तदर्थमित्यर्थः । ननु रूपभेदोऽपि प्रयोजनम्, तत् कुतोऽर्थभेदः प्रयोजनमेव केवलं पञ्ज्यामुक्तम् ? नैवम्, यदि रूपभेदोऽपि प्रयोजनं तदा रूपभेदे हि 'कोकूयते - चोकूयते' इत्येव भविष्यति । ततश्च तिनिर्देशमन्तरेणापि कुङ् इति कृते 'टु क्षुरु कु शब्दे' (२।१० ) इत्यस्य निषेधम् अङनुबन्धत्वात्, ततस्तस्य चोकूयते । आदादिक - भौवादिकयोः 'कोकूयते' इत्यनेन प्रकारेण रूपद्वयं भवत्येवेति हृदयम् । 'ये' इति सिद्धेऽभ्यासत्वाच्चेक्रीयितमिति लभ्यते । यच्चेक्रीयितग्रहणं तन्मन्दमतिबोधार्थमिति टीकायाम् ।। ५११ ।
[समीक्षा]
-
'कुङ् शब्दे' (१/४५८ ) धातु से यप्रत्ययान्त 'कोकूयते' शब्दरूप के सिद्ध्यर्थ अभ्यासवर्ती ककार को चकारादेश करने की आवश्यकता नहीं होती है, परन्तु उपरितन सूत्र ( ३ | ३ | १३) से प्राप्त चवगदिश का निषेध करना आवश्यक होता है, इसे दोनों ही आचार्यों ने समानरूप में किया है । पाणिनि का सूत्र है“न कवतेर्यङि” (अ० ७ । ४ । ६३) । पाणिनि ने चेक्रीयितशब्द का प्रयोग न करके साक्षात् विहित यङ् प्रत्यय का ही पाठ किया है। दोनों ने ही सूत्र में 'कवति' रूप का पाठ करके अदादि तथा तुदादिगणपठित 'कु' धातु का निषेध सूचित किया है । अतः उन दोनों धातुओं से 'चोकूयते' यह चवगदिशविशिष्ट शब्द ही साधु माना जाएगा । वृत्तिकार दुर्गसिंह ने कहा भी है- “सविकरणनिर्देशात् कौतिकुवत्योर्मा भूत्-चोकूयते”।
३५७
[विशेष वचन ]
१. ‘ये’ इति सिद्धेऽभ्यासत्वाच्चेक्रीयितमेव गृह्यते, यच्चेक्रीयितग्रहणं तन्मन्दमतिबोधार्थम् (दु० टी०; बि० टी० ) ।
"
२. यद्यप्येते शब्दार्थाः पठ्यन्ते तथापि कौतिः शब्दमात्रे, कुवतिरार्तस्वरे, कवतिरव्यक्ते शब्दे इत्यर्थविशेषो दृश्यते । ततो भौवादिकपरिग्रहार्थः सविकरणनिर्देशो युक्तः (वि० प० ) ।
३. ततश्च तिप्-निर्देशमन्तरेणापि 'कुङ :' इति कृते 'टु क्षु रु कु शब्दे' ( २।१० ) इत्यस्य निषेधम् अङनुबन्धत्वात् । ततस्तस्य 'चोकूयते' । आदादि भौवादिकयोः 'कोकूयते' इत्यनेन प्रकारेण रूपद्वयं भवत्येवेति हृदयम् (बि० टी० ) । [रूपसिद्धि]
१. कोकूयते खरः । कु + य+ते । 'पुनः पुनः कवते' इस अर्थ में 'कुङ खुङ गुङ घुङ डुङ शब्दे' (१।४५८) धातु से "क्रियासमभिहारे यशब्दश्चेक्रीयितम्"