________________
३५६
कातन्त्रव्याकरणम्
"द्वितीयचतुर्थयोः प्रथमतृतीयौ" (३।३।११) से झ् को ज् तथा धातुगत उपधा का दीर्घादेश।
५. झुडुवे | कु+परोक्षा -अट् । 'कुङ् शब्दे' (१।४५८) धातु से परोक्षासंज्ञक परस्मैपद - प्रथमपुरुष- एकवचन 'ए' प्रत्यय, द्विर्वचन, अभ्याससंज्ञा, प्रकृत सूत्र द्वारा ङ् को ञ् तथा “स्वरादाविवर्णोवर्णान्तस्य धातोरियुवौ" (३।४।५५) से उकार को उवादेश ।। ५१०।
५११. न कवतेश्चक्रीयिते [३।३११४] [सूत्रार्थ]
'कु' धातु के अभ्यास में कवर्ग को चवगदिश नहीं होता है चेक्रीयितसंज्ञक 'य' प्रत्यय के परवर्ती होने पर ||५११।
[दु० वृ०]
कवतेरभ्यासस्य चेक्रीयिते परे चवर्गो न भवति । कोकूयते खरः । सविकरणनिर्देशात् कौतिकुवत्योर्मा भूत् - चोकूयते ।। ५११।
[दु० टी०]
न कवतेः । 'कुङ् खुङ् गुङ् घुङ् डुङ् शब्दे' (१।४५८) भौवादिकः, 'टु क्षु रु कु शब्दे' (२।१०) आदादिकः, 'कुङ् शब्दे' (५।१०९)। गणपाठे शब्दार्थत्वेऽप्येषां कवतिरव्यक्ते शब्दे, कौतिश्च शब्दमात्रे, कुवतिरार्तस्वरेऽभिधीयते । चेक्रीयितलुकि तु चोकवीति मतम् । 'ये' इति सिद्धेऽभ्यासत्वाच्चेक्रीयितमेव गृह्यते । यच्चेक्रीयितग्रहणं तन्मन्दमतिबोधार्यम् ।।५११।
[वि० प०]
न क० 1 कौतीत्यादि । 'टु सुरु कु शब्दे' (२।१०, कुङ् शब्दे ५।१०९) तुदादौ, कुङ् खुङ् गुङ् घुङ् डुङ् शब्दे' (१।४५८) म्वादौ । यद्यप्येते शब्दार्थाः पठ्यन्ते, तथापि कौतिः शब्दमात्रे, कुवतिरास्विरे, कवतिरव्यक्ते शब्दे इति अर्थविशेषो दृश्यते, ततो भौवादिकपरिग्रहार्थः सविकरणनिर्देशो युक्तः । कोकूयते खरः । पुनः पुनरव्यक्तशब्दं करोतीत्यर्थः ।। ५११॥
[बि० टी०]
न कवतेः। ततो भौवादिकपरिग्रहार्थो युक्तः, सविकरणनिर्देश इति । अतोऽर्थविशेषाद् धातोरित्यर्थः । ननु भौवादिकपरिग्रहणाद् अर्थान्तरपठितस्य निरासः फलं किमिति नोक्तम् ? सत्यम् । अत्र हेमकरेणोक्तम् - रूपभेदार्थं न तिप् कृतः,