________________
तृतीये आख्याताध्याये तृतीयो द्विर्वचनपादः
षत्वम्” (३।८।२६), “ तवर्गस्य षाट्टवर्गाट् टवर्ग : " ( ३।८।५ ) से थ् को ठ् तथा उपधासंज्ञक इकार को गुणादेश ।
३४७
३. चस्कन्द | स्कन्द् + अट् । 'स्कन्दिर् गतिशोषणयो:' ( १ । २८१ ) धातु से परोक्षासंज्ञक अट् प्रत्यय, धातु को द्विर्वचन, अभ्याससंज्ञादि तथा "कवर्गस्य चवर्ग:” (३।३।१३) से ककार को चकारादेश || ५०७ |
५०८. द्वितीयचतुर्थयोः प्रथमतृतीयौ [ ३।३।११] [ सूत्रार्थ ]
अभ्याससंज्ञक शब्दरूप में स्थित द्वितीय चतुर्थ वर्णों के स्थान में क्रमशः प्रथम - तृतीय वर्ण होते हैं ।। ५०८ | [g0 go]
अभ्यासद्वितीयचतुर्थयोः स्थाने प्रथमतृतीयौ भवतो यथासंख्यम् आन्तरतम्यात् । चखान, चिच्छेद, टिठकारयिषति, तस्थौ, पफाल, जुघोष, डुढौके, दध्यौ, बभार । कथम् ऊढमाख्यातवान् - औजढत् ? ' असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ४३ ) इत्येके || ५०८ |
[दु० टी० ]
द्वितीय० । कथमित्यादि । वहेः क्तो यजादित्वात् सम्प्रसारणं "हो ढः, घढभ्यस्तथोर्धोऽधः, ढे ढलोपः " ( ३ | ६ |५६, ८|३, ६) इति । “इन् कारितं धात्वर्थे, अद्यतन्यां च रादेर्द्वितीयस्य " ( ३ |२| ९; ४ । ८३; ३ । २) इति हकारयुक्तस्य तस्य द्विर्वचनम् इनि यत् कृतं तत् सर्वं स्थानिवदिति अकारवत एव समानलोपत्वादिनो भावः । ढकारो हि बहिरङ्गोऽन्तरगे द्विर्वचने कर्तव्ये प्रकृतेः पूर्वं पूर्वं स्यादन्तरङ्गम् इति भावः । एकेऽन्ये इति । औजढदिति । तदयुक्तम्, इनि चणपेक्षत्वाद् द्विर्वचनस्य बहिरङ्गतैव । अथासिद्धवद् वक्तव्यम्, तदसत् । तथा च वार्त्तिकम् - " पूर्वत्रासिद्धीयमद्विर्वचने" इति द्विर्वचने तु पूर्वस्मिन् कार्ये कर्तव्ये परकार्यमसिद्धवन्न भवतीति तन्त्रान्तरे, तस्माद् औडढदिति भवितव्यम्, कथम् औडिददिति क्त्यन्तस्येदं रूपम् ||५०८ | [वि० प० ]
द्वितीय० । टिठकारयिषतीति ठकारमाचष्टे इतीन् कारितं धात्वर्थे इतीन्, ठकारयितुमिच्छतीति सन् द्विर्वचनम्, “सन्धवर्णस्य" (३ | ३ | २६) इतीत्त्वम् । कथमित्यादि । वहेः क्तप्रत्यये यजादित्वात् संप्रसारणं वकारस्योकारः । " हो ढः, घढधभेभ्यस्तथोर्धोऽधः” (३ | ६ | ५६; ८ | ३) इति तकारस्य धकारः, “ तवर्गस्य घाटू