________________
तृतीये आख्याताध्याये तृतीयो बिचनपादः
३४५ चेत् पूर्वत्रैव व्यञ्जनग्रहणमपनीय अघोषग्रहणं क्रियताम्, ततश्चानादिरघोषोऽवशेष्यो भवति । तथा च अनाद्यर्थोऽयभारम्भ इति वक्ष्यति । आदेरवशेषे सिद्धेऽनादिगुंह्यमाणस्तदपेक्षयैव बोद्धव्यः । यस्तु वदति -शिट्पर इति । किं तत्पुरुष इति किमित्यर्थः, स निन्दनीयः । यावता मूलोदाहरणसिद्धौ प्रत्युदाहरणं योग्यम्, तदन्यथाकल्पनमयुक्तम् । तथा च तत् कारिका
पप्साविति प्रत्युदहारि वृत्तौ तछिट्परस्यैव विखण्डनेन ।
भूते बहुव्रीहिसमासके तु स्यात् सिद्धिरस्येति वदन् विनिन्यः॥ उक्तमस्य व्याख्यानम्, तदसाम्प्रतम्, दुर्गवाक्येन विरोधात् । तेन ह्येतदेव सूचितम् - शिट्पर इति किं तत्पुरुष इति किमित्यर्थः । उक्तं कैश्चित् - शिटः पर इति किमिति पाठो विद्यते, तत्पक्षे तत्पुरुषस्यैवायातम् । पप्साविति शिटः परत्वेनोदाहरणस्य दर्शितत्वात् । अन्ये तु चस्कन्द इत्यादौ प्रत्युदाहरणमुचितमित्याचक्षते । किञ्चाघोष इत्यनादिप्राप्ते कष्टमिति परोऽघोष इत्येव वक्तुं युज्यते, कथं समुदायखण्डनमिति ? यद् वा उदाहरणसिद्धौ प्रत्युदाहरणं तदपि नैवम्, यत्र सामान्यव्यावर्तकविशेषणं खण्ड्यते तत्रैव तस्य विषय इति । अत्र हि तत्पुरुषखण्डनेन बहुव्रीहिग्रहणे तत्र दूषणमित्यदोषः । कथमुदाहरणसिद्धिर्वक्तव्या न तु शिट् परो यस्माद् इत्यस्मिन् पक्षे नियमोऽयमिति शिट्यघोष इति कुर्वीतेति ।
ननु शिट्परोऽघोष इत्यत्र परग्रहणाभावे समीपषष्ठ्यां ररक्षेत्यत्र शङ्का समुच्चारिता, तथात्रापि ‘चस्कन्द, चिस्कन्दिषति' इत्यादौ शङ्का स्यादिति । नैवम्, तदा शिटीति परसप्तम्याऽघोषेऽभ्यासस्य पूर्वोऽवयवो गम्यते एव, अथवा परग्रहणे तु तत्पुरुष एवायं न बहुव्रीहिः । 'विधिनियमसम्भवे विधिरेव न्यायान्' (का० परि० ८४) इति नियमात्, तथा च टीकायामेवमुक्तम् । अथ समीपषष्ठयां पप्सावित्यत्रापि दूषणमिति कश्चित्, 'विधिनियमसम्भवे विधिरेव ज्यायान्' (का० परि०८४) इति अपरे । ननु परग्रहणाभावे समीपषष्ठी शङ्कनीया घोषवतः साहचर्यान्न चकारो भवति तर्हि ञकारोऽपि स्यादिति चेत् 'हकारेण चतुर्थाः सवर्णाः' इत्यस्ति । अस्याईः- हकारेण सह चतुर्थाः सवर्णा भवन्ति, ततश्च हकारस्य सवर्णो झकारो भविष्यति किं पृथग्योगेन ? सत्यम् । शिक्षाश्रयणे प्रतिपत्तिगौरवं स्यादिति तदेतत् "कवर्गस्य चवर्गः" (३।३।१३) इति सूत्रटीकायामुक्तम् ।। ५०७।
[समीक्षा]
'चुश्च्योत, चस्कन्द, तिष्ठासति, पिस्पन्दिषते' इत्यादि शब्दरूपों में द्विवचन - अभ्याससंज्ञा होने पर 'स्-ष्-स्-ह' के बाद आने वाले 'क् -ख्-, च-छ' आदि वर्गों