________________
३२३
तृतीये आख्याताध्याये तृतीयो बिचनपादः जुहोत्यादित्वाद् द्विवचनम्, “दास्त्योरेऽभ्यासलोपश्च" (३।४।५०) इत्यन्तस्यैत्त्वमभ्यासलोपश्च ।। ५०१।
[बि० टी०]
पूर्वः । द्विवचनमिह प्रस्तुतम्, तदपेक्षया पूर्व इत्याह - द्विरुक्तस्येति । यत्र पूर्वादीनामवयववृत्तिता तदा तत्र न पञ्चमी । यथा कायस्य पूर्व शिर इति । द्विरुक्तादिति न पञ्चमी । तथा च टीकायां दिक्कृते हि सम्बन्धे दिग्योगलक्षणा पञ्चमी । इह तु स्वंस्वामिसम्बन्धो वा, यथा पूर्व कायस्य । पूर्व छात्राणां समामन्त्रयस्वेति । ननु द्विरुक्तस्य धातोर्यः पूर्व इत्युक्ते कथं 'दिदरिद्रासति' इत्यत्राभ्यासकार्यम् ? सत्यम् । तत्र हि हेमकरः- यकस्वरधातोः समुदायस्य व्यपदेशिवद्भावाद् द्विवचनम्, तत्र द्विरुक्तस्य धातोः पूर्वमिति घटते, यत्रानेकस्वरधातोरवयवस्य द्विवचनम्, तत्र द्विरुक्तावयवस्य पूर्व इति सूत्रार्थो बोद्धव्य इति ।वृत्तौ यदुक्तं तद् बाहुल्यादिति प्रतिपत्तव्यम् । धातुशब्देनावृत्त्या धात्वेकदेशोऽपि धातुः प्रतिपत्तव्य इत्यन्ये ।। ५०१ ।
[समीक्षा
'पपाच, देहि' इत्यादि शब्दरूपों में धातु का द्विर्वचन किए जाने पर पूर्ववर्ती रूप की अभ्याससंज्ञा दोनों ही आचार्यों ने की है । पाणिनि का भी समान ही सूत्र है - “पूर्वोऽभ्यासः" (अ०६।१।४)। जिसका अभ्यास = द्विरुच्चारण किया जाए, उसे अभ्यास कहते हैं - ‘अभ्यस्यते द्विरुच्चार्यते इत्यभ्यासः' । इस व्युत्पत्ति के आधार पर 'अभ्यास' संज्ञा अन्वर्थ मानी जाती है । अभि + अस् + घञ् – बाहुलकात् कर्मणि, उक्त अर्थ में पूर्वाचार्यों ने भी इसका प्रयोग किया है -
काशकृत्स्नधातुव्याख्यान - पूर्वोऽभ्यासः, अभ्यासस्य धुटां तृतीयाः प्रथमाः, ह्रस्वोऽभ्यासस्य, अभ्यासस्य ऋवर्णस्य इकारम्, अभ्यासाद् यु अभ्यस्ते (सू० ७७,७९, ८०, ८१, ८३)।
निरुक्त- अभ्यासे भूयांसमर्थं मन्यन्ते । यथा 'अहो दर्शनीया अहो दर्शनीया' इति (१०।२७)।
अक्तन्त्र - दोऽभ्यासे (४।३।५) । अथर्ववेदप्रातिशाख्य- अभ्यासस्य, अभ्यासस्य दीर्घश्छन्दसि (२।२। १९;३।३।१३)। अर्वाचीन आचार्यों ने 'थ' और 'खि' संज्ञाशब्दों का प्रयोग किया है - जैनेन्द्रव्याकरण- पूर्वश्च , थः (४ । ३।६, ४)। मुग्धबोधव्याकरण- द्वेः पूर्वः खिः (सू० ५३८)।