________________
३२४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. पपाच |पच् + परोक्षा – अट् । 'डुपचष् पाके' (१।६०३) धातु से “परोक्षा" (३।१।२९) सूत्रद्वारा परोक्षासंज्ञक प्रथमपुरुष - एकवचन ‘अट्' प्रत्यय, ट्- अनुबन्ध का प्रयोगाभाव, “चण्परोक्षाचेक्रीयितसनन्तेषु' (३।३।७) से पच् - धातु का द्विर्वचन, प्रकृत सूत्र द्वारा पूर्ववर्ती पच् की अभ्याससंज्ञा, "अभ्यासस्यादिळञ्जनमवशेष्यम्" (३।३।९) से च् का लोप तथा “अस्योपधाया दीर्घो वृद्धि मिनामिनिचट्सु" (३।६।५) से उपधासंज्ञक अकार को दीर्घ आदेश |
२. देहि । दा + पञ्चमी – हि । 'डु दाञ् दाने' (२।८४) धातु से “पञ्चमी" (३।१।२६) सूत्र द्वारा मध्यमपुरुष - एकवचन 'हि' प्रत्यय, “अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण, उसका “अदादेलुंग विकरणस्य" (३।४।९२) से लुक्, "जुहोत्यादीनां सार्वधातुके" (३।३।८) से दा को द्विर्वचन, प्रकृत सूत्र से पूर्ववर्ती दा की अभ्याससंज्ञा, "ह्रस्वः" (३।३।१५) से उसका ह्रस्व तथा “दाऽस्त्योरेऽभ्यासलोपश्च" (३।४।५०) से पच - धातुगत अकार को एकार एवं अभ्यासलोप ।। ५०१ ।
५०२. द्वयमभ्यस्तम् [३।३।५] [सूत्रार्थ] धातु का द्विर्वचन होने पर दोनों ही रूपों की 'अभ्यस्त' संज्ञा होती है ।। ५०२ | [दु० वृ०]
धातोरभ्यास इतरश्च द्वयमभ्यस्तसंज्ञं भवति । ददति, ऐयरुः । द्वयमिति किम् ? परमात्रस्य मा भूत् । अन्यथा 'जुहूषति' इत्यत्राभ्यस्तस्य चेत्यभ्यासे संप्रसारणं न स्यात् । अभ्यस्तप्रदेशाः "अभ्यस्तानामाकारस्य" (३।४।४२) इत्येवमादयः ।। ५०२।
[दु० टी०]
द्वय० । अभ्यास इतरश्चेति द्वाववयवौ यस्य समुदायस्य तद् द्वयम् । 'उ दाञ् दाने, ऋ सृ गतौ' (२।८४, ७४), जुहोत्यादित्वाद् द्विवचनम्, “अर्चिपिपोश्च" (३।३।२५) इतीत्त्वे, “अभ्यासस्यासवर्णे"(३।४।५६) इतीय | द्वयमित्यादि । सत्यपि पूर्वाधिकारे पूर्वस्याभ्यस्तसंज्ञाया : प्रयोजनाभावात् पूर्वोऽभ्यासं परोऽभ्यस्तमिति गम्यते । पूर्वापेक्षया च पर इति द्विर्वचनेन प्राग भवितव्यम् – 'दित्सन्ति, अदित्सन्' इति । "लोपोऽभ्यस्तादन्तिनः" (३।५।३८), अनश्च उसादेशो न भवति, "सनिमिमी०" (३।३।३९) इत्यादिनाऽभ्यासलोपे द्वयाभावात् । “असन्ध्यक्षरयोः" (३।६।४०)