________________
३२२
कातन्त्रव्याकरणम्
४.अर्चिचिषति ।अर्च् + इट् + सन् + अन् + ति ।अर्चितुमिच्छति । अपूजायाम्' (१।५१) धातु से इच्छार्थ में सन् प्रत्यय, इडागम, रेफ के द्विर्वचन का निषेध होने पर 'चि' भाग का द्विर्वचन, सकार को षकारादेश, 'अर्चिचिष' की धातुसंज्ञा, वर्तमानासंज्ञक तिप्रत्यय, अन्विकरण तथा पूर्ववर्ती अकार का लोप |
५. इन्द्रिद्रीयिषति । इन्द्र + यिन् + इट् + सन् + अन् +ति । इन्द्रीयितुमिच्छति | 'इन्द्रमात्मन इच्छति ' इस अर्थ में 'इन्द्रम्' शब्द से पर में "नाम्न आत्मेच्छायां यिन" (३।२।५) से 'यिन्' प्रत्यय, समाससंज्ञा, “तत्स्था लोप्या विभक्तयः" (२।५।२) से अम् विभक्ति का लोप, यिन् – प्रत्ययगत अनुबन्धों का प्रयोगाभाव, "यिन्यवर्णस्य" (३।४।७८) से अको इ,"नाम्यन्तानां यणायियिन्नाशीश्च्चिचेक्रीयितेषु ये दीर्घः' (३।४।७०) से इ को दीर्घ, "ते धातवः" (३।२।१६) से 'इन्द्रीय' की धातुसंज्ञा, 'इन्द्रीयितुमिच्छति' इस विग्रह में इन्द्रीय् धातु से “धातोर्वा तुमन्तादिच्छतिनैकर्तृकात्" (३।२।४) सूत्र द्वारा सन् प्रत्यय, इडागम, न् के द्विर्वचन का निषेध, 'द्री' अवयव का द्विर्वचन, अभ्याससंज्ञादि, ह्रस्व, 'इन्दिद्रीयिष' की पुनः धातुसंज्ञा, वर्तमानासंज्ञक प्रथमपुरुष – एकवचन ति -प्रत्यय, अन्विकरण तथा पूर्ववर्ती अकार का लोप || ५००।
५०१. पूर्वोऽभ्यासः [३।३।४] [सूत्रार्थ] धातु का द्विवचन होने पर पूर्ववर्ती रूप की अभ्याससंज्ञा होती है ।।५०१। [दु० वृ०]
धातोर्द्विरुक्तस्य यः पूर्वः सोऽभ्याससंज्ञो भवति ।पपाच,देहि ।अभ्यासप्रदेशा:"अभ्यासस्यादिळजनमवशेष्यम्" (३।३।९) इत्येवमादयः ।। ५०१ ।
[दु० टी०]
पूर्वो० । द्विर्वचनमिह प्रस्तुतम् अर्थात् वस्त्वपेक्षया पूर्व इत्याह-द्विरुक्तस्य यः पूर्व इति तत्तु प्रथमानिर्दिष्टं पूर्वसूत्रे षष्ठीनिर्देशेन चेहार्थः । अर्थाद् विभक्तिविपरिणामो यथा – 'उच्चानि गृहाणि देवदत्तस्य' । 'आमन्त्रयस्व एनं देवदत्तम्' इति गम्यते दिक्कृते संबन्धे दिग्योगलक्षणा पञ्चमी । इह तु स्वस्वामिसम्बन्धोऽवयवावयविसम्बन्धो वा यथा पूर्वं पुरुषं कार्यस्य पूर्वं छात्राणाम् आमन्त्रयस्वेति ।। ५०१ ।
[वि०प०] पूर्वः । देहीति तु 'दाञ् दाने' (२।८४) । पञ्चम्या हि अदादित्वादनो लुक्,