________________
३१८
भोजने' (८।४३) धातु से "इन् कारितं धात्वर्थे” ( ३।२।९ ) से इन् प्रत्यय, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु” (३।६।५) से उपधासंज्ञक अकार को दीर्घ, "ते धातवः” (३।२।१६ ) से 'आशि' की धातुसंज्ञा, अद्यतनीसंज्ञक परस्मैपद प्रथमपुरुष एकवचन 'दि' प्रत्यय, “श्रिद्रुसुकमिकारितान्तेभ्यश्चण् कर्तरि” (३।२।२६) से चण् प्रत्यय, प्रकृत सूत्र की व्यवस्था के अनुसार " चण्प्ररोक्षाचेक्रीयितसनन्तेषु ” (३।३।७ ) से द्वितीय अवयव 'शि' का द्विर्वचन तथा " कारितस्यानामिविकरणे" ( ३ | ६ | ४४ ) से कारितसंज्ञक इन् का लोप |
२. अवस्ते ( अट् + य + ते । पुनः पुनः कुटिलम् अटति । 'अट गतौ' (१।१०२) धातु से कौटिल्य अर्थ में " धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे" (३ । २।१४ ) से य - प्रत्यय, प्रकृत सूत्र के अनुसार 'ट्य' भाग का द्विर्वचन, 'अयट्य' शब्द की धातुसंज्ञा, वर्तमानासंज्ञक प्रथमपुरुष एकवचन 'ते' प्रत्यय |
३. अरिरिषति । ऋ + सन् + ति । अर्तुमिच्छति । 'ऋ प्रापणे च' (१ । २७५) धातु से " धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्” (३|२|४) सूत्र द्वारा सन् प्रत्यय, “स्मिड्यूड्रन्ज्चशूकृगदृघृप्रच्छां सनि" (३।७।११) से इडागम, “गुणोऽर्तिसंयोगाद्योः " (३।४।७५) से गुण, प्रकृत सूत्र के नियमानुसार 'रि' को द्वित्व, 'अरिरिष' की धातुसंज्ञा, वर्तमानासंज्ञक प्रथमपुरुष एकवचन 'ति' प्रत्यय || ४९९ |
५००. न नबदराः संयोगादयोऽये [ ३।३।३] [सूत्रार्थ]
स्वरादि धातु के द्वितीय अवयवरूप तथा संयोग के आदि में विद्यमान 'न्ब् - द्- र्' इन चार वर्णों का द्विर्वचन नहीं होता है ||५०० |
[go zo]
स्वरादेर्धातोर्द्वितीयस्यावयवस्यैकस्वरस्यानभ्यासस्य नबदराः संयोगादयो न द्विरुच्यन्ते, न तु ये परे । उन्दिदिषति, उब्जिजिषति, अड्डिडिषति, अर्चिचिषति । नामधातुष्वपि - इन्द्रीयितुमिच्छति इन्दिद्रीयिषति । एवमन्येऽप्यनुसर्तव्याः । अय इति किम् ? अरायते । अर्यमाख्यातवान् आरर्यदित्यपि स्यात् । कथं प्रोर्णौनूयते ? नायं ये परतः । स्वरादाद्याद् द्वितीयोऽवयवो वचनाद् गम्यते || ५०० |
[दु० टी०]
न नबदराः । न नबदराः हि संयोगस्यादयोऽवयवाः इत्यकारः सुखोच्चारणार्य एव । ' उन्दी क्लेदने, उब्ज आर्जवे, अद्डू अभियोगे' (६ | १६; ५ | २७; १ । १२५)