________________
तृतीये आख्याताप्पाये तृतीयो बिचनपादः
३१७ टीकायां तु सिद्धान्तान्तरमुक्तम् । तथाहि सत्यपि संभवे बाधनं भवति । ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय, दीयताम् इतीह गम्यते । एकवाक्यतापते तु साधनं भिद्यते क्रिया पुनरेकैव । एवमिमपि द्वितीयद्विवचनम् आद्यद्विर्वचनं बाधिष्यते इति । पूर्वयोगे वाऽनभ्यासस्येति धातोर्विशेषणमिति ।एकवाक्येत्यादि । भिन्नवाक्ये तु कौण्डिन्याय तक्रं रक्ष्यताम् इति तदा न बाधनम् इत्यर्थः । साधनं भिद्यते इति साधनं तक्रम् । पूर्वयोगे वाऽनभ्यासस्येति धातोर्विशेषणम् इति । न विद्यतेऽभ्यासो यस्य । आद्यस्य द्विर्वचनं ततः साभ्यासत्वान्न द्वितीयस्य द्विवचनमिति ।।४९९। ... [समीक्षा]
'अटिटिषति, अशिशिषति, अरिरिषति' इत्यादि सन्प्रत्ययान्त शब्दरूपों के सिद्ध्यर्थ स्वरादि धातुओं में सस्वर द्वितीय वर्ण के द्वित्वविधानार्थ दोनों ही आचार्यों ने सूत्र बनाएं हैं। पाणिनि का सूत्र है - "अजादेर्द्वितीयस्य" (अ०६।१।२)। 'अजादि-स्वरादि' शब्दभेद के अतिरिक्त अन्य कोई अन्तर नहीं है। . विशेष वचन]:::
१.द्वितीयग्रहणमिहोपलक्षणम् । तेन शिष्टंप्रयोगानुसारेण कण्डूयादीनां तृतीयस्यापि (दु० वृ०)।
- २. दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति दीयतामितीह गम्यते । एकवाक्यतापक्षे तु साधर्म भिद्यते ।दु० टी०) ..
३. अप्राप्त्यनुमानबाधेनैव हि क्वचित् प्राप्तस्य निवृत्तिः क्रियते (दु० टी०)। ४. लक्ष्यप्रधानत्वाल्लक्षणस्येति भावः (दु० टी०)।
५. उभयपक्षेऽपि : दूषणाभावे सुखप्रतिपत्तिहेतुकम् । एकं कर्मधारयपक्षमवलोक्योक्तमिदमित्यदोषः (बि० टी०)।
६. उपलक्ष्यते नियमतो. ज्ञायतेऽनेनेति उपलक्षणम्, ज्ञापनं केचित् कर्मधारयादेवमुपलक्षणमाचक्षते (बि० टी०)।
७. यस्माद् उन्दिप्रभृतेश्च द्विवचनद्वयेनानिष्टफलमस्तीति सर्वव्याकरणसिद्धान्तमाह (बि० टी०)।
८. एकवाक्यतापक्षे तु साधनं भिद्यते, क्रिया पुनरेकैव । एवम् इहापि द्वितीयाद्विर्वचनम् आद्यद्विर्वचनं बाधिष्यते इति (बि० टी०)।
[रूपसिद्धि] १. आशिशत् । आशि + चण् + दि । अश्नन्तम् अश्नुवानं वा प्रायुक्त । 'अश्