________________
तृतीये बाख्यातायने तृतीयो विवादः कष्टम् ।धातोर्विशेषणं टीकायां व्याख्यानतो विशेषार्थप्रतिपत्तेरित्युक्तम् ।तस्याप्ययमाशय इति लक्ष्यते । 'न अनिष्टा शास्त्रप्रवृत्तिः' (मो० प० सू० १०७) इति कश्चित् कर्मधारय एव द्वितीयग्रहणमिहोपलक्षणम् इति । द्वितीयग्रहणामावेऽपि द्वितीयस्यैव द्विर्वचने लब्धे यद्वितीयग्रहणं तत्प्रायेण द्वितीयस्यैव द्विवचनम् ।क्वचित् कण्डूयादीनां तृतीयस्यापीति वृत्तावुक्तं भवतीति बोद्धव्यम् । उपलक्ष्यते नियमतो ज्ञायतेऽनेनेति उपलक्षणम् ।ज्ञापनं केचित् कर्मधारयादेवमुपलक्षणमाचक्षते ।द्वितीयसम्बन्धिनस्तृतीयस्य द्विवचनम् ।
यथा 'काकवन्तो देवदत्तस्य गृहाः' इति । अन्ये द्वितीयपदं तृतीय उच्यते उपचायत । यथा तनाथुपलक्षणं करोतिरिति । रुच इत्यनुदात्तानुबन्धोपलक्षणमिति । उभयपक्षेऽप्यस्मिन् व्यञ्जनादेर्द्वितीयस्य तृतीयस्य च क्रमेण युगपद् वेत्यस्य चानयनं दुर्घटमिति इयटिषतीत्येतद्रूपं स्यादिति । तत् कथमनर्थकमिति । ननु इयटिषतीत्येतद्रूपं सूत्रमन्तरेण भवति, तदानर्थकमेवैतत् कथं सार्थकमिति । अत्र रेवित समानलक्षणो दीर्घः,"अन्यातस्यासवर्षे (३।४।५६)इति इयादेशे कृते इति पजीपङ्क्तेरभ्यासस्येयादेश इति व्यवहितयोजनं कृत्वा ईयटिषतीत्येतद्रूपं स्यादिति दीर्घादिपाठं मन्यते । महामहोपाध्यायास्तु तत्रिरासार्थं कारिकामाहुः
द्वित्वे द्विरुक्तरिह तबलात् स्यादित्वं प्रवाध्याटिपतीतिरूपम् । ईट्टा बिरुवत्याटिवतीति रूपं सूत्रं विना स्वादिति बापय स्यात् ।। सन्दर्भमतादृशमेव पयामनातवांस्त्वीपटिषत्वपीते ।
व्यक्ताबटेश्यरति सूत्रभेद बटेः कुतो डिवातसः ।। अस्वार्थ:- पद्भ्यां नैवमित्यस्यायमभिप्रायः, अटिषतीति पदं सिद्धं सूत्रं विना स्यादिति यदुक्तं तत्र, सूत्रे कृते सत्येव अटिटिषतीति । तदेवाह-द्वित्व इति । द्विरुक्ते द्वित्वे सति तद्बलादित्वं प्रवाध्यासन्ध्यवरविधौ सति इयटिषतीति रूपं भवतीति यदि च ईदृग् द्विरुक्त्या द्विर्वचनद्वये "सन्यवनस्व" (३।३।२६) इतीत्त्वं क्रियते, तदैवं सूत्रं विना स्यादिति वाग्घया वाग्घटनं भवति । तदेव पलिकामाह-अटेराद्यस्य द्विवचने सन्यवर्णस्येतीत्त्वमित्यादि । कथमनर्थकमिति । अटिषतीति रूपं स्यादेव । तदर्यसूत्रं कथमनर्थकं स्यादिति । अत एतादृशं सन्दर्भम् अज्ञातवान् जन ईयटिषतीति पाठं मन्यते । एवन्तर्हि "स्वरादेर्द्वितीयस्य" (३।३।२) इति व्यक्तिनिर्देशोऽयमिति द्विवचननिमित्ते प्रत्यये सति यो द्वितीयः स इह व्यक्त्या गृहीत इति, न चाद्यस्य पश्चात् प्राप्तिरिति