________________
कातन्त्रव्याकरणम्
दशेषेष्वपि (स्वागमार्थेषु) सूचनार्थेषु परस्मैपदं प्राप्नोति, तथापि सूचनार्थस्यापि प्रकृतिविशेषणत्वेनोपादानाद् विशिष्टापेक्षया शेषपरिग्रहः इति भेदकस्याभेदाद् भेद्यस्याभेदकल्पना, उपान्मन्त्रेणेत्यनेन मन्त्रस्य करणत्वाविवक्षायां रुचादिपाठात् तदभावे कारकविशेषत्वं बोध्यम् । वत्करणस्य स्वाश्रयार्थत्वात् कर्तरि कार्यं स्यादिति - कर्तेवेति । वात्रेत्यन्तरङ्गोपसर्गग्रहणात् कर्मप्रवचनीयार्थस्य वृक्षमनुकुरुते, वृक्षमभिक्षिपतीति । उपादिति अकर्मकाणां यबन्तकृतोपरममात्रनिवृत्त्यर्थमिति बररुचिः | चुरादिभ्य इति । चुरादीनन्तादुभयपदं स्यात् तदा चुरादेरुदात्तानुबन्धोऽनर्थकः स्यादिति कुलचन्द्रप्रलापो हेय एव |
२९४
उदात्तानुबन्धत्वात् परस्मैपदमिति सूत्राभावे चुरादेरुदात्तानुबन्धे मानाभावाद् विकल्पेनन्तस्योदात्तानुबन्धसाफल्ये उभयपदानुपपत्तेः। तस्माद् 'बटि विभजने' (१।१०८) इति पाठाच्चुरादीनन्तान्नोभयपदम् | अन्यथा विभजनवृत्तेर्गणान्तरस्थाद् इनि कृते विभजनार्थो गम्यते इति रक्षितः । अन्ये तु स्वार्थिकस्यापि कर्मसंज्ञां प्रत्येवार्थवत्त्वम्, न तु सर्वत्र । परस्मैभाषा - आत्मनेभाषापाठाद् वा गणकारवचनाद् वा विकल्पेनूपक्षे चरितार्थस्य प्रायिकत्वमिति । ' धूञ् कम्पने' (८ | १३; ९ । २९७ ) इत्यादौ ञकारकरणं च । धातुपारायणे तु 'चोरयति - चोरयते' इति उभयपदमुदाहरति । अधिकं तु " चुरादेश्च" (३ | २|११ ) इत्यत्र प्रपञ्चितमिति ।। ४९७ |
॥ इति श्रीसुषेणविद्याभूषणाचार्यकविराजकृते आख्यातप्रबोधे द्वितीयः प्रत्ययपादः समाप्तः ॥
[समीक्षा]
'भवति, अत्ति, जुहोति, दीव्यति, रुणद्धि, तुदति, विशति, चोरयति, पुत्रीयति, पुत्रकाम्यति' आदि शब्दरूपों के सिद्ध्यर्थ जिन धातुओं से आत्मनेपद का विधान किया गया है, उनसे भिन्न ( = शेष) धातुओं से कर्तृवाच्य में परस्मैपद का विधान पाणिनि तथा शर्ववर्मा दोनों ही शाब्दिकाचार्यों ने किया है। पाणिनि का भी यही सूत्र है - " शेषात् कर्तरि परस्मैपदम् " ( अ० १।३।७८) । शुद्ध कर्ता में ही यह परस्मैपदविधि प्रवृत्त होती है, अतः 'भिद्यते कुसूलः स्वयमेव' आदि कर्मकर्तृस्थलों में इसका अभाव देखा जाता है । 'अनु-परा' उपसर्गपूर्वक 'कृ' धातु से उभयपद न होकर केवल परस्मैपद ही साधु माना जाता है - अनुकरोति, पराकरोति । 'प्रवहति, विरमति' आदि प्रयोग 'यजादि - रुचादि' के गण होने तथा गणनिर्दिष्टविधि के अनित्य होने से उपपन्न होते हैं ।