________________
२९५
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः [विशेष वचन]
१. प्रवहति . . . . विरमति . . . परिरमति, देवदत्तमुपरमति । नात्मनेपदम्, यजादे रुचादेश्च गणकृतस्यानित्यत्वात् (दु० वृ०)।
२. कर्तरीति प्रतिपत्त्यर्थं कतैव यत्र कर्ता तत्र यथा स्यात् । कर्ता चान्यश्च यत्र तत्र मा भूत् (दु० टी०)।
३. अन्तर्भूतेनर्थो रमिरुपसर्गपूर्वश्च सकर्मकः इति । ........ अनित्यत्वं च लक्षणमनुसरतीति भावः (दु० टी०)।
४. यत् पुनः कर्तृग्रहणम्, तत् कर्तेव यत्र कर्ता तत्रैव कर्तरि यथा स्यादिति (वि० प०)
५. अन्तर्भूतकारितार्थो रमिरुपपूर्वः सकर्मकः । देवदत्तमुपरमति, उपरमयति, निवर्तयतीति यावत् । . . . . अनित्यार्थं च लक्षणमनुसरतीति भावः (वि० प०)।
६. टीकायां तुदादेरुभयपदिनोऽपि भाषायां परस्मैपदमेवाभिधीयते इत्युक्तम् । कुलचन्द्रस्तु भाषायां तुदादेस्तु तुदतीति परस्मैपदमित्याचष्टे, तन्मते तुदतीति पाठोऽपि संगच्छते (क० च०)।
७. अर्थादुपपदत्वे तु तथा चैवानुबन्धतः । __ कारकाच्चैव विज्ञेयः शेष उक्तश्चतुर्विधः।। (क० च०)।
८. अन्ये तु स्वार्थिकस्यापि कर्मसंज्ञा प्रत्येवार्थवत्त्वम्, न तु सर्वत्र परस्मैभाषात्मनेभाषापाठाद् वा, गणकारवचनाद् वा विकल्पेन्पक्षे चरितार्थस्य प्रायिकत्वमिति (क० च०)।
[रूपसिद्धि]
१. भवति । भू+ अन् + ति । 'भू सत्तायाम्' (१।१) धातु से कर्ता अर्थ में प्रकृत सूत्र द्वारा परस्मैपद का विधान, तदनुसार वर्तमानासंज्ञक प्रथमपुरुष - एकवचन 'ति' प्रत्यय, सार्वधातुकसंज्ञा अन् विकरण, गुण तथा अवादेश ।
२. अत्ति । अद् + अन् - लुक्+ ति । 'अद् भक्षणे' (२।१) धातु से प्रकृत सूत्र द्वारा परस्मैपद, सार्वधातुकसंज्ञा, अन् विकरण, उसका लुक् तथा द् को त् ।
३. जुहोति । हु+ति । 'हु दानादनयोः' (२०६७) धातु से कर्ता अर्थ में परस्मैपद, तिप्रत्यय, सार्वधातुकसंज्ञा, द्विर्वचनादि ।
४. दीव्यति । दिव+ यन् +ति । 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (३।१) धातु से परस्मैपद, तिप्रत्यय, सार्वधातुकसंज्ञा तथा यन् विकरण ।