________________
२९२
कातन्त्रव्याकरणम्
“उपात् सर्कमकात्” (अ० १ । २ । ८४ १ इत्यपि नास्ति । अन्तर्भूतेनर्थो रमिरुपसर्गपूर्वश्च सकर्मक इति । देवदत्तमुपरमति । निवर्तयतीत्यर्थः । परिहारमाह - गणकृतस्यानित्यत्वादिति । अनित्यत्वं च लक्षणमनुसरतीति भावः । चुरादिभ्य आत्मनेपदिभ्यः शेषा इनन्ताश्चुरादयः परस्मैपदिन एव भवन्तीति न तूभयपदिन इति || ४९७|
1
॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायामाख्याते तृतीयाध्याये द्वितीयः प्रत्ययपादः समाप्तः ॥
[वि० प० ]
शेषात्० । विशतीति । “नेर्विश्” ( ३।२।४२-१ ) इति वचनान्निविशिष्टो विशी रुचादिरन्योपसर्गविशिष्टः केवलश्च शेषः । तेन प्रविशतीत्यपि भवति । ननु शेषादिति पञ्चम्या धातुरेवाख्यायते, नार्थः । ततोऽर्थशेषेण स्याद् अतः पूर्वोक्तेऽपि कर्मकर्तर्यर्थे परस्मैपदं कथं न स्यात् ? तत्र हि वत्करणस्य स्वाश्रयार्थत्वेन कर्तृप्रतिबन्धमपि कार्यं भवतीत्युक्तम् । तस्माच्छेषेऽर्थे भवतीत्यपि वक्तव्यम् । तदयुक्तमित्याह - पुनरित्यादि । "कर्तरि रुचादिङानुबन्धेभ्यः” (३।२।४२) इत्यतः कर्तरीत्यनुवर्तमाने यत् पुनः कर्तृग्रहणम्, तत् कर्तेव यत्र कर्ता तत्रैव कर्तरि यथा स्यादिति । यस्तु कर्ताऽन्यस्तत्र मा भूदित्याह - नायं शुद्धः कर्तेति । यद्येवम्, करणकर्तरि कथं परस्मैपदम् – साध्वसिश्छिनत्तीति । नैवम्, करणकर्तुः पूर्वमनुक्तत्वाच्छेषत्वमस्तीति परस्मैपदं न विरुद्धमिति । इह हि कर्तृग्रहणेन शेषेऽर्थे भवतीति दर्शितम् । कथमित्यादि ।
66
'अनुपराभ्यां कृञः" (अ०१ । ३ । ७९) इति परस्मैपदविधायकस्य सूत्रस्याभावादुभयपदं प्राप्नोति । तस्मान्नित्यं परस्मैपदं वक्तव्यमित्यर्थः । तथा नात्रापि " प्रत्यत्यभिभ्यः क्षिपः” इति सूत्रमस्तीति । उभयपदिनः क्षिपेरात्मनेपदमपि स्यादिति । तथा वहिरपि विभाषितः, नात्र, " प्राद् वहः " (अ० १।३।८१ ) इति सूत्रमस्ति । तथा 'मृष तितिक्षायाम्' (९।२९०) पूर्ववद् विभाषितः । नात्र " परेर्मृषश्च" (अ० १।३।८२) इति सूत्रमस्ति । चकाराद् वहेरपि । तेन 'परिवहति' इत्यप्युदाहर्तव्यम् । तथा 'रमु क्रीडायाम्' (१ | ५६१) आत्मनेपदित्वादात्मनेपदम्, नात्र “व्यापरिभ्यो रमः” (अ० १ । ३ । ८३) इति । नात्र " उपात् सकर्मकात् " ( अ० १ । २ । ८४) इति सूत्रमस्ति । अन्तर्भूतकारितार्थो रमिरुपपूर्वः सकर्मकः - देवदत्तमुपरमति, उपरमयति, निवर्त