________________
२९१
तृतीये आख्यातायाये द्वितीयः प्रत्ययपादः ५. पिपक्षति, पिपक्षते । पच् + सन् + ति, ते । ‘पक्तुमिच्छति' इस अर्थ में 'डु पचष् पाके' (१९६०३) धातु से सन् प्रत्यय, अनिट्त्व, द्विवचनादि, "सन्यवर्णस्य" (३।३।२६) से अभ्यासगत अकार को इकार, "चवर्गस्य किरसवर्णे" (३।६।५५) से च को कु, सन्प्रत्ययगत सकार को षकार, 'क् +'- के संयोग से ६ 'पिपक्ष' की धातुसंज्ञा, उससे वर्तमानासंज्ञक परस्मैपद ति-प्रत्यय तथा आत्मनेपद ते-प्रत्यय ॥४९६।
४९७. शेषात् कर्तरि परस्मैपदम् [३।२।४७] [सूत्रार्थ]
जिनसे आत्मनेपद का विधान किया गया है, उन्हें छोड़कर शेष धातुओं से कर्तृवाच्य में परस्मैपद होता है ।।४९७।
[दु० वृ०]
येभ्य आत्मनेपदमुक्तं ततोऽन्यः शेषः। शेषाद् धातोः कर्तरि परस्मैपदं भवति । भवति, अत्ति, जुहोति, दीव्यति, रुणद्धि, तुदति, विशति, चोरयति, पुत्रीयति, पुत्रकाम्यति । पुनः कर्तरीति किम् ? भिद्यते कुशूलः स्वयमेव । नायं शुद्ध : कर्तेति । कथमनुकरोति,पराकरोतीति ? नित्यं वक्तव्यम् ।प्रतिक्षिपति,अतिक्षिपति,अभिक्षिपति । परस्मैपदमेव । तथा प्रवहति, परिमृष्यति, विरमति, आरमति, परिरमति, देवदत्तमुपरमति । नात्मनेपदम्, यजादे रुचादेश्च गणकृतस्यानित्यत्वात् ।।४९७।
॥इति दौर्गसिंद्यां वृत्तावाख्याते तृतीयाध्याये बितीयः प्रत्ययपादः समाप्तः॥
[दु० टी०]
शेषात् । निविशिष्टो विशती रुचादिस्तदन्योपसर्गविशिष्ट:- प्रविशति । आयिचेक्रीयिताभ्यां यिन्नादयोऽन्ये -पुत्रकाम्यति, गोपायति । एवमन्येऽपि । शेषादिति पञ्चम्या अर्थशेषे न स्यात् । भिद्यते कुशूलः स्वयमेवेति । तस्माच्छेषेऽर्थे इति वक्तव्यम्, नैवम् । कर्तरीत्यनुवर्तते पुनः कर्तरीति शेषात् कर्तरीति प्रतिपत्त्यर्ष कतैव यत्र कर्ता यथा स्यात् । कर्ता चान्यश्च यत्र तत्र मा भूदित्याह-पुनरित्यादि । नात्रानुपरिभ्यां कृत्र इति सूत्रमस्तीत्याह - कथमित्यादि । क्षिप प्रेरणे विभाषितः, नात्र प्रत्यत्यभिभ्यः क्षिप इति सूत्रमस्तीति | वह प्रापणे विभाषितः, नात्र प्राद् वहः इति सूत्रमस्ति । मृष तितिक्षायां विभाषितः । नात्र परेम॒षश्चेति सूत्रमस्ति । चकारेण परिवहति । 'रसु क्रीडायाम्' (१।५६१) आत्मनेपदी । नात्र "यापरिभ्यो रमः" (अ० ११३।८३) इति सूत्रमस्ति,