________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
किज पत्ते' इत्यादि । 'व्याख्यां कुरुते' इत्यादयश्च न घटन्ते वचनोच्चारणस्य परप्रत्ययेन फलत्वात् ।
अथ परं बोधयितुं वचनमुच्चार्यते तत्र प्रयोजकगतव्यापारेच्छा वक्तारमभिप्रैति कर्त्रभिप्रायता । कथं तर्हि ब्रवीति अभिदधातीति ? सत्यम् । उच्चारणव्यवच्छेदेनाभिधानं यदा विवक्षितं न परावबोधस्तदा परस्मैपदम् ब्रवीति वचनमुच्चारयतीति । कथं भामहस्य व्यवहितदोषोदाहरणम् -
इतः पश्यति धावन्तं दूरे यान्तं वनस्पतिम् । तां ब्रवीमि विशालाक्षि ! या पिनष्टि जरद्गवम् ॥
२७९
-
फलवतीत्यादि । परस्मैपदं चेति । चकारेणात्मनेपदमपीत्यर्थः । क्रियाफलमेषु पदान्तरद्योत्यम् । अपदान्तरद्योत्येऽपीति – ' तनोति शुभ्रं गुणसम्पदा यशः' इति । तथा 'करोति भोगम्, प्रियं दधाति मारयति शत्रून्' इति । गणेत्यादि । गणकारोऽप्यविशेषेणैवाह - उभयतोभाष इति । कर्त्रभिप्रायं च अकर्त्रभिप्रायं क्रियाफलमुभयम् उच्यते । उभयस्मिन् भाषोऽस्येति उभयतोभाषः । इहाप्युभयं परस्मैपदमात्मनेपदं च भवतीत्यर्थः । ' आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयते हस्ती स्वयमेव ' । स एव हस्ती व्याप्यः कर्ता भवति । एवम् - 'पश्यन्ति भृत्या राजानम्, दर्शयते राजा स्वयमेव' । एवञ्जातीयकानां रुचादौ पाठः । तथा 'गणयति गणं गोपालकः, गणयते गणः स्वयमेव' इति भवितव्यमात्मनेपदेन । तथा च “इन्श्रन्थिग्रन्थिब्रूञाम् आत्मनेपदाकर्मकाणां यणिचोः प्रतिषेधे कर्मकर्तर्युपसंख्यानम् इति भारद्वाजीयाः पठन्त्यविशेषेण ।
1
'वनगुल्मः'
-
आध्याने तु परस्मैपदमेव - 'स्मरति वनगुल्मं कोकिलः, स्मारयत्येनं इति । कर्तृस्थक्रियायामिह परस्मैपदस्यैव विवक्षा | अनिनन्तो यश्चित्तवत्कर्तृकोऽकर्मकस्तत इनन्तात् परस्मैपदस्यैव विवक्षा - 'आस्ते माणवक:, आसयति माणवकम्' । तथा चलनाहारार्थेभ्यश्च चलयति, कम्पयति, आशयति, भोजयति । तथा प्रु-- स्रु - बुधियुधि - नशि - जनीभ्यः - प्रावयति । प्रापयतीत्यर्थः । द्रावयति । द्रवीकरोतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः । गत्यर्थेभ्यस्तु चलनार्थत्वादेव सिद्धम् । बोधयति माणवकं श्लोकम्, योधयति काष्ठम्, नाशयति रोगम्, जनयति सुखम्, अध्यापयति माणवकं वेदम् ।
धेड्वदवसपादमायमाङ्यसपरिमुहरुचिनृतिभ्यः आत्मनेपदं दृश्यते । धेट्धापयते शिशुम् । वद - वादयते । वस निवासे - वासयते । पा पाने - पाययते ।