________________
२२
कातन्त्रव्याकरणम्
शोधलेखाः
विद्वांसः
सत्रम
| लेख सं० ११. राजस्थान के शास्त्रभण्डारो में कातन्त्रव्याकरण डॉ० उदयचन्द्रजैनः |३-२ १२.कातन्त्रविस्तर का परिचयात्मक अध्ययन प्रो० राजारामजैनः १३.कातन्त्र का नाट्यशास्त्र पर प्रभाव प्रो० रमेशकुमारपाण्डेय १४. कातन्त्रव्याकरण का सम्पादन-अनुभव डॉ० आर० एस० सैनी १५.कातन्त्रव्याकरण और उसकी उपादेयता प्रो० धर्मचन्द्रजैनः १६.पाणिनीय-कातन्त्रव्याकरण का तुलनात्मक अध्ययन प्रो० अश्विनीकुमारदासः १७.कातन्त्रव्याकरण : पाणिनीय व्या० के आलोक में डॉ० रमेशचन्द्रजैन ः १८. कातन्त्रव्याकरण का पालिव्याकरणों पर प्रभाव डॉ० विजयकुमारजैनः |४-३
अपठितास्त्रयः शोधलेखाः सन्ति - 9. Katantra Vyakarana in the View of Jain tradition.-M.D.Vasantaraj. २. पाणिनीयकातन्त्रव्याकरणयोस्तुलनात्मः मनुशीलनम्-डॉ० गङ्गाधरभट्टः । ३. कातन्त्रव्याकरण का कारकवैशिष्ट्य - श्रीमती राका जैन ।
कातन्त्रव्याकरणस्य वैशिष्ट्यकथनप्रसङ्गेऽस्मिन्निदमप्यविस्मरणीयमस्ति यत् प्रो० राजारामजैनमहोदयेन 'जैन समाज का महनीय गौरव ग्रन्थ कातन्त्रव्याकरण-इक्कीसवीं सदी : कातन्त्रव्याकरण का स्वर्णयुग' इत्येषा शोधलेखद्वयी श्रीकुन्दकुन्दभारतीसंस्थानीयप्राकृतविद्यापत्रिकायाम् (११।४; १२।१) प्रकाशिता। तदनुसारं मालवदेशस्य सांस्कृतिककेन्द्ररूपा उज्जयिनीनगरी यदा चालुक्यवंशीयनरेशसिद्धराजजयसिंहेन समाक्रम्य विजिता अधिकृता चापि, तदा नगरपरिक्रमावसरे तेनोज्जयिन्या विशालग्रन्थागारोऽप्यवलोकितस्तदानीं हीरक-मौक्तिकजटितं सुरक्षितमेकं हस्तलेखं वीक्ष्य स परमं विस्मयमापन्नः, यतो हि तस्य वेष्टने लिखितमासीत् - 'मालवा का गौरवग्रन्थ' इति । व्याकरणग्रन्थोऽयमासीद् धाराधीश्वरभोजराजकृतं सरस्वतीकण्ठाभरणम् इति । सर्वसामान्यजनस्वीकृतिपुरस्सरं ग्रन्थोऽयं मालवदेशस्य गौरवग्रन्थरूपेण समुद्घोषितो बभूव । आश्चर्यचकितो गुर्जरदेशाधिपतिः स सिद्धराजजयसिंहो यदा स्वराजधानीम् अणहिलपुरपाटननाम्नी प्रत्यागतः, तदा रात्रावनिद्रितः सन् सोऽग्रिमे दिवसे गुरुवर्यस्य आचार्यश्रीहेमचन्द्रस्य श्रीचरणयुगले निपतितो भूत्वा स्वान्तरात्मनो व्यथाकथां श्रावयामास | गुरुदेव ! नाहं प्रसन्नोऽस्मि मालवदेशीयविजयाधिगमेन, अपि चाहं नितान्तं दुःखमनुभवामियतो हि मालवदेशस्य गौरवग्रन्थो वर्तते, न चास्ति गुर्जरदेशस्य गौरवग्रन्थः । एतेन न केवलम् अहमेवैककः, अपि च समस्तगुर्जरदेशः स्वकीयमपमानदुःखमनुभवति । एतस्माद् दुःखात् समुद्धर्तुं भवानेव समर्थः । एवं प्रार्थितः सः वर्षावधावेकाग्रमनसा