________________
भूमिका
२. श्री कुन्दकुन्दभारतीप्राङ्गणे खारवेलभवने स्वतन्त्ररूपेण कातन्त्रीय-पुस्तकालयकक्षस्य स्थापना भविष्यति, यत्र कातन्त्रव्याकरणविषयकाः मुद्रिता लेखाः, विविधलिपिमय्यो हस्तलिखितपाण्डुलिपयः, प्रकाशिता ग्रन्थाश्च सुरक्षिता भविष्यन्ति (प्रो० जानकीप्रसादद्विवेदप्रस्तावानुसारम्) ।
३. कातन्त्रव्याकरणस्य शोधात्मकमूल्याङ्कनाय कातन्त्रपरिषद एकस्याः स्थापनाय सङ्कल्पो वर्तते, यस्या उद्देश्यमस्ति - कातन्त्रव्याकरणविषयक शोधकार्यस्य रूपरेखानिर्धारणम्, तस्य क्रियान्वयनम्, प्रकाशनादिकार्यव्यवस्था चेति (प्रो० जानकीप्रसादद्विवेदप्रस्तावानुसारम्) ।
४.‘पाणिनि-पतञ्जलिकालीन भारतवर्ष' - पद्धतिमाश्रित्य 'कातन्त्रकालीन भारत' नामकस्यैकस्य शोधपरकग्रन्थस्य रचना भवेत्, यस्मिन् इतिहासस्य भारतीयसंस्कृतेरन्येषामपि विविधोपयोगिविषयाणां च ससन्दर्भं प्रकाशनं स्यात् (प्रो० प्रेमसुमनजैनमहोदयस्य प्रस्तावानुसारम्) ।
२१
५. प्रो० राजारामजैनमहोदयेन सम्पादनीयस्य कातन्त्रविस्तरस्य, प्रो० विद्यावतीजैनमहाभागया सम्पादनार्हस्य दुर्गवृत्तिद्वयाश्रयकाव्यस्य, डॉ० उदयचन्द्रजैनमहोदयेन सम्पाद्यमानायाः प्राकृतमिश्रिताया बालावबोधटीकायाश्च सम्पादनं प्रकाशनं चापि शीघ्रमेव सम्पद्येत । संगोष्ठ्यामस्यां केन्द्रियविद्यालयेभ्यः पञ्चाशत् संस्कृताध्यापकाः, स्थानीयाः शताधिकसंस्कृतविद्वांसः, जिज्ञासवः शोधच्छात्राः, संस्कृतानुरागिणश्चापि विद्वांसः सोत्साहं सहभागितां स्वीकृतवन्तः ।
प्रस्तुत शोधलेखानां संग्रह एवं वर्तते -
विद्वांसः
क्र० शोधलेखाः
सं०
१. कातन्त्रव्याकरण की विषयविवेचनापद्धति २. कातन्त्रव्याकरण की परम्परा एवं महत्त्व
प्रो० जानकीप्रसादद्विवेदः | १-२
डॉ० रामसागरमिश्रः
१-२
१-३
प्रो० वृषभप्रसादजैनः प्रो० प्रेमसुमनजैनः
२-१
डॉ० सुदीपजैनः
२-२
प्रो० गङ्गाधरपण्डा
२-३
५. कातन्त्रव्याकरण की मूलपरम्परा एवं वैशिष्ट्य ६. कातन्त्रव्याकरण की अपूर्वता ७. कातन्त्रव्याकरणसम्बन्धी दुर्लभ पाण्डुलिपियाँ डॉ० विद्यावती जैन ८. शर्ववर्मप्रणीत कातन्त्रव्याकरण में वर्णविचार डॉ० प्रकाशचन्द्रजैनः ९. कातन्त्रव्याकरण की प्राचीनता
२-४
90. Katantra Vyakarana-The style and
technical terms
३. कातन्त्र पर कुछ विचार
४. कातन्त्रव्याकरण और कथात्मक तथ्य
सत्रम्लेखसं०
२-५
डॉ० देवेन्द्रकुमारशास्त्री २-६
डॉ० सुषमा सिंघवी
|३-१