________________
२४८
कातन्त्रव्याकरणम्
२. शृण्वन् । श्रु+नु+शन्तृङ् + सि | 'श्रु श्रवणे' (१।२७८) धातु से वर्तमान अर्थ में “वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः” (४।४।२) से शन्त प्रत्यय, श् - ऋ- ङ् अनुबन्धों का प्रयोगाभाव, “सार्वधातुकवच्छे' (४।१।४) से सार्वधातुकवद्भाव, “डे न गुणः” (४।१।५) से गुणाभाव, प्रकृत सूत्र द्वारा नु -विकरण - श्रु को शृ आदेश, “नोश्च विकरणादसंयोगात्" (३।४।३४) से नुगत उ को व्, न् को ण्, 'शृण्वन्त्' की लिङ्गसंज्ञा, सिप्रत्यय तथा सि-त् का लोप ।।४८५।
४८६. स्वराद् रुधादेः परो नशब्दः [३।२।३६] [सूत्रार्थ]
कर्ता - अर्थ में सार्वधातुकसंज्ञक प्रत्यय के परे रहते रुधादिगणपठित धातुओं से स्वर वर्ण से परवर्ती 'न' प्रत्यय होता है तथा उसकी विकरणसंज्ञा भी होती है ।। ४८६।
[दु० वृ०]
रुधादेर्गणस्य स्वरात् परो नशब्दो भवति, स च विकरणसंज्ञकः कर्तरि विहिते सार्वधातुके परे । रुणद्धि, भिनत्ति । प्रकृतिप्रत्यययोरर्थाभिधाने नशब्देनैव साहाय्यं कृतम् इति अन्न स्यात् ।। ४८६ ।
[दु० टी०]
स्वरात् । एकप्रयोजनेनापि बाधाकरणं न पुनरभिन्नदेशेनैवेति नियमः, तस्मात् सार्वधातुकस्याभिधेये सहायभावमापद्यमानेन नशब्देनानविकरणो बाध्यते, प्रकृत्यन्तर्वर्तिना प्रत्ययाख्येन आगमेन तु भिन्नजातिनिबन्धनेन कुत एतदिति प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इत्याह - प्रकृतीत्यादि । विकरणसंज्ञया च रुधादेविकरणान्तस्य लोपः इति प्रयोजनम् । सत्यपि प्रत्ययत्वे नशब्दस्यादेरिड् न भवति, धातोविहितस्यासार्वधातुकस्यादेरिड् भवन् धात्वेकदेशात् । कथमिति स्वरात् पर इति वचनं देशनियमार्थम् ।।४८६।
[वि० प०]
स्वरात् । अथैकस्थानित्वाद् विशेषविहितैर्यनादिभिरन्विकरणो बाध्यताम्, नशब्दस्तु भिन्नदेशत्वात् कथं बाधक इति, तदयुक्तम्, भिन्नदेशेऽप्येकार्थतया बाधायाः सम्भवात् । तथाहि, प्रकृतिप्रत्ययाभ्यां प्रकृत्यर्थविशिष्टः प्रत्ययार्थः कर्ता