________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
२४७ खनातीति वलोप एवेत्याहुः । एतन्मते 'दुयूषति' इत्यत्राभिधानादेवोट, धातुपारायणे तु त्रिलोचनेन खनातीति दर्शितम्, तत्तु लेखकप्रमाद एवेति । अन्ये तु क्वचिदपवादविषये उत्सर्गस्यापि समावेश इत्याहुः । केचित्तु पूर्वापरयोरित्यत्र परशब्दस्य श्रेष्ठवाचकत्वादित्याहुः । निमित्ताभाव इति । ननु सुकन्भ्याम इत्यत्रापि संयोगान्तलोपे निमित्ताभावः कथं स्यात् । न चेद् अनुबन्धप्रतिषेधो व्यर्थ इति वाच्यम्, सुकंस इत्यत्राघुट्स्वरे चरितार्थत्वात् ? सत्यम्, न नैमित्तिकाश्रय इति प्रतिषेधाद् अनुषङ्गे सत्येव संयोगान्तलोपविधानात् ।। ४८५।
[समीक्षा]
'श्रु श्रवणे' (१।२७८) धातु से शृणोति, शृण्वन्' आदि शब्दरूपों के सिद्ध्यर्थ पाणिनि तथा शर्ववर्मा दोनों ने ही श्रु को शृ आदेश किया है । पाणिनि का भी यही सूत्र है - "श्रुवः शृ च' (अ० ३।१।७४) । चकार के बल से विकरण नु (= श्नु) की प्रवृत्ति होती है । इस प्रकार उभयत्र समानता है |
[विशेष वचन] १. उभयं विधेयम्, भौवादिकत्वात् (दु० वृ०)। २.श्रु श्रवणे, केचिद् अमूं ष्वादौ पठन्ति नुसन्नियोगेनायमादेश इति (दु० टी०)। ३. ये तु श्रु श्रवणे इति ष्वादौ पठन्ति तन्मते पूर्वेणैव नुः सिद्धः, श्रादेश
एव विधीयते (वि० प०)। ४. खव्-धातोः खौनातीति प्रयोगो धातुवृत्ताविष्टत्वादिति कुलचन्द्रः
(क० च०)। ५. महान्तस्तु छकारसाहचर्याद् वकारस्यापि कृप्रत्यय एवायं विधिरिति
(क० च०)।
६. तथा च धातुप्रदीपः- ज्यादौ खच् प्रादुर्भावे इति चान्त एव, खचितमिति प्रयोगदर्शनात् । ये तु वकारान्तं पठन्ति, तन्मते खनातीति वलोप एवेत्याहुः । धातुपारायणे तु त्रिलोचनेन खनातीति दर्शितम् । तत्तु लेखकप्रमाद एवेति (क० च०)।
[रूपसिद्धि]
१. शृणोति । श्रु+नु + ति । 'श्रु श्रवणे' (१।२७८) धातु से वर्तमानासंज्ञक प्रथमपुरुष - एकवचन ति-प्रत्यय, प्रकृत सूत्र श्रु को शृ आदेश-नु विकरण, "नाम्यन्तयोर्धातुविकरणयोर्गुणः" (३।५।१) से नु- गत उ को गुण ओ तथा नकार को णकारादेश।