________________
२४४
कातन्त्रव्याकरणम् ४८४. नुः ध्यादेः [३।२॥३४] [सूत्रार्थ]
कर्ता- अर्थ में विहित सार्वधातुकसंज्ञक प्रत्यय के परे रहते ष्वादिगणपठित धातुओं से 'नु' प्रत्यय होता है तथा उसकी विकरणसंज्ञा भी होती है ।। ४८४ |
[दु० वृ०]
ष्वादेर्गणान्नुर्विकरणसंज्ञकः परो भवति कर्तरि विहिते सार्वधातुके परे | सुनोति, सुन्वन् । चिनोति, चिन्वन् । योगविभागाद् अक्षतेर्वा । अक्ष्णोति, अक्षति । तनूकरणे तक्षतेश्च - तक्ष्णोति, तक्षति । तनूकरणे इति किम् ? सन्तक्षति | वाग्भिः शिष्यं निर्भर्त्सयतीत्यर्थः ।।४८४|
[दु० टी०]
नुः । ननु च वत्वे रूपस्यैकत्वाद् दिवाद्यन्तर्गणष्वादेरपि ग्रहणं स्यात्, नैवम् । प्रधानगणप्रस्तावात् "सरति - सूति - सूयति - वृणोतेराच्छादने" इति निर्देशाच्च । योगविभागादित्यादि । योगविभागादियमिष्टसिद्धिरिति भावः । अक्षतेर्वेत्यादि । ‘असू संघाते प्राप्तौ' (१।२०४) नित्यमनि प्राप्ते नुर्विधीयते । 'तर् त्वष तनूकरणे' (१।२०६), अनेकार्थत्वाद् धातूनामित्याह – निर्भर्त्सयतीत्यर्थः ।।४८४।
[वि० प०]
नुः । 'वूडू प्राणिप्रसवे' (२।५४; ३।८१) इत्यस्यापि वत्वे सति रूपसाम्यात् ष्वादेरिह दिवाद्यन्तर्गणस्य कथन्न ग्रहणमिति न चोद्यम्, यना विशेषबाधितत्वात् । इह प्रधाने गणप्रस्तावेऽन्तर्गणस्यायुक्तत्वाच्चेति । अत इह न तस्य ग्रहणम् । 'घुञ् अभिषवे, चिञ् चयने' (४।१; ८।५; ४।५) सुन्वन्, चिन्वन् इति शन्तृङानशो: पूर्ववत् सार्वधातुकवद्भावात् नुविकरण: । “नोर्वकारो विकरणस्य" (३।४।६०) इति वत्वम् ।।४८४।
[क० च०]
नुः । यना विशेषबाधितत्वादिति पनी । ननु कथं यनो विशेषत्वम्, नोरेव विशेषत्वादित्याह – प्रधानेति ।।४८४ ।
[समीक्षा
ष्वादिगणपठित धातुओं से 'सुनोति-चिनोति' आदि त्याद्यन्त (तिङन्त) पदों के सिद्ध्यर्थ कातन्त्रकार ने नु तथा पाणिनि ने श्नु - विकरण किया है | पाणिनि का सूत्र है - "ष्वादिभ्यः श्नुः" (अ० ३।१।७३) । पाणिनि ने 'अक्ष - तक्ष' धातुओं