________________
तृतीये आख्यातायाये द्वितीयः प्रत्ययपादः
२१७
(३।२।१९) सूत्र द्वारा आम् प्रत्यय, प्रकृत सूत्र से अस् का अनुप्रयोग, ए के स्थान में परस्मैपदसंज्ञक अट आदेश, अस् को द्विर्वचनादि तथा “अस्यादेः सर्वत्र" (३।३।१८) से दीर्घ आदेश ।
२. ईशाम्बभूव | ईक्ष् + आम् + भू+ए । 'ईक्ष दर्शने' (११४३२) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष - एकवचन प्रत्यय ए, आम्, भू का अनुप्रयोग, द्विर्वचनादि, "भुवो वोऽन्तः परोक्षाद्यतन्योः" (३।४।६२) से व् का आगम तथा ए के स्थान में परस्मैपदसंज्ञक अट् प्रत्यय ।
३-४. चकासामास । चकास् + आम् + अस् + ए-अट् । बकाताम्बभूव । चकास् + आम् + भू+ए-अट् । शब्दसाधन की प्रक्रिया पूर्ववत् ।
५. ईशामासे । ईक्ष् + आम् + अस्+ए । कर्मवाच्य का प्रयोग। ६. ईलाम्बुमूवे । ईक्ष् +आम् + भू+ए । कर्मवाच्य का प्रयोग |
७. ईहांव्यतिबभूवे । ईह् + आम् + व्यति+भू + ए | क्रियाव्यतिहार अर्थ में 'ईह चेष्टायाम्' (१।४४६) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष - एकवचन 'ए' प्रत्यय, आम् प्रत्यय, व्यतिहारार्थक 'वि+अति' उपसर्गों के बाद 'भू' धातु का अनुप्रयोग, द्विर्वचनादि तथा वकारागम ।। ४७३।
४७४. सिजद्यतन्याम् [३।२।२४] [सूत्रार्थ]
'अद्यतनी' (= पाणिनीय लुङ्) संज्ञक विभक्ति के पर में रहने पर धातु से सिच् प्रत्यय होता है ।। ४७४।
[दु० वृ०]
अद्यतन्यां परभूतायां धातोः सिच् परो भवति । अनैषीत्, अपाक्षीत् । व्यवस्थितवाधिकारात् - स्पृशिमृशिकृषितृपिदृपिभ्यो वा । अस्पार्षीत्, अस्पृक्षत् । अमाीत्, अमृक्षत् । अकार्षीत्, अकृक्षत् । अतासत्, अतृपत् । अदासत्, अदृपत् । अद्राप्सीत्, अदीत् । अत्राप्सीत्, अतीत् ।पक्षे शिडन्तात् सण् । पुषादित्वात् तृपिदृप्योरण ।। ४७४।
[दु० टी०]
सिज् । “पातोर्यशब्द०" (३।२।१४) इत्यतो धातोरिति नाधिक्रियते । नहि धातुमन्तरेणाद्यतनी सम्भवतीत्यर्थाद् धातोः सिच् पर इति संबन्धः । सिच इकार उच्चारणार्थः, चकारः "सिचि परस्मै स्वरान्तानाम्" (३।६।६) इति विशेषणार्थः। व्यस्थितवाधिकारादिति । 'स्पृश संस्पर्श, मृश आमर्शने, कृष विलेखने' (५।५४, ५८,