________________
कातन्त्रव्याकरणम्
उपनिबद्धाऽस्ति । व्याख्याकारैः ८५ ग्रन्थानाम्, १११ ग्रन्थकाराणां च नामानि स्मृतानि, तेषां सूची पृष्ठनिर्देशपुरस्सरं क्रमशः षष्ठे सप्तमे च परिशिष्टे दर्शिता । अष्टमे परिशिष्टेऽन्तिमे साङ्केतिकशब्दपरिचय वर्तते ।
१६
ऐषमः
कातन्त्रव्याकरणविषये एको महान् सुयोगः समुपस्थितः, यद् व्याकरणमिदमधिकृत्य द्विदिवसीया एका अखिलभारतीया संगोष्ठी दिल्लीनगरे सम्पन्ना । विद्वांसः सुपरिचिताः सन्ति यज्ज्येष्ठशुक्लपक्षीया पञ्चमीतिथिर्जेनानां भवति श्रुतपञ्चमी तिथिः । एतस्मिन् श्रुतपञ्चमीमहापर्व शुभावसरे २००० तमयीशवीयवर्षे जूनमासस्य षष्ठे सप्तमे च दिनाङ्के नवदिल्लीस्थ श्रीकुन्दकुन्दभारतीन्यासस्य सौजन्येन अखिल भारतीयशौरसेनीप्राकृतसंसदस्तत्त्वावधाने परमपूज्यानाम् आचार्य श्रीविद्यानन्दमुनिराजमहाभागानां पावनसान्निध्ये स्थानीये ‘गुरुनानक फाउण्डेशन' संस्थायाः सभाकक्षे राष्ट्रियभावात्मिकाय एकताया अखण्डतायाश्च प्रतीकरूपं कातन्त्रव्याकरणमधिकृत्य राष्ट्रिय संगोष्ठ्या आयोजनमभूत्, यत्र देशस्य विशेषज्ञैर्विद्वद्भिः स्वकीयाः सारसंभृताः शोधनिबन्धाः पठितास्तत्र विदुषां मध्ये विचारविमर्शश्च प्रवृत्तः । संगोष्ठ्याः कार्यक्रमविवरणानुसारं सभाध्यक्षा आसन् -
१. राज्यसभायाः संसत्सदस्य : श्रीलक्ष्मीमलसिंघवी, २. पश्चिमवङ्गप्रदेशीयः प्रो० सत्यरञ्जनबनर्जी, ३. नवदिल्लीस्थः प्रो० नामवरसिंहः, ४. विहारप्रदेशीयः प्रो० विधाता मिश्रश्च |
सारस्वतविदुषां नामानि सन्ति - १. पं० नाथूलालशास्त्री ( इन्दौर - मध्यप्रदेशीयः), २. डॉ० जानकीप्रसादद्विवेद : (वाराणसी - उत्तरप्रदेशीयः), ३. डॉ० रामसागरमिश्रश्च (लखनऊ- उत्तरप्रदेशीयः ) ।
आरा
सत्रसंयोजका आसन् - १. डॉ० सुदीपजैनः, नवदिल्लीस्थः, २. प्रो० राजारामजैनः, - विहारप्रदेशीयः, ३. प्रो० प्रेमसुमनजैनश्च, उदयपुर-राजस्थानीयः । संगोष्ठ्यां समाहूता विद्वांसः सन्ति - १. प्रो० राजारामजैनः, २. प्रो० विद्यावती जैन, ३. प्रो० एम० डी० वसन्तराज ः ४. प्रो० हरीरामाचार्य:, ५. प्रो० मानसिंहः, ६. प्रो० प्रेमसुमनजैन:, ७. प्रो० गङ्गाधरपण्डा, ८. प्रो० वृषभप्रसादजैन, ९. प्रो० धर्मचन्द्रजैनः, १०. प्रो० रमेशकुमारपाण्डेयः, ११. प्रो० लक्ष्मीनारायणतिवारी, १२. डॉ० सुषमा सिंघवी, १३. प्रो० जानकीप्रसादद्विवेदः, १४. डॉ० देवेन्द्रकुमारशास्त्री, १५. डॉ० रामसागरमिश्रः, १६. डॉ० प्रकाशचन्द्रजैन:, १७. डॉ० उदयचन्द्रजैनः, १८. डॉ० रमेशचन्द्रजैनः, १९. डॉ० आनन्दमङ्गलवाजपेयी, २०. डॉ० दामोदरशास्त्री, २१. डॉ० अश्विनीकुमारदासः, २२. डॉ० सुदीपजैनश्च |