________________
१५
सख्या
२९.
0
0
0
क्र०सं० प्रयोजनम्
|विस्पष्टार्थम् ३०. व्यवस्थितविभाषार्थम्
व्यामिश्रप्रतिपत्त्यर्थम् शङ्कानिरासार्थम् शिष्यबोधार्थम् संज्ञास्मरणार्थम्
समस्तलोपार्थम् ३६. सस्वरार्थम्
भूमिका संख्या क्र०संव प्रयोजनम् ३७. सामानाधिकरण्यार्थम्
| सुखनिर्देशार्थम् | सुखपरिहारार्थम् सुखप्रतिपत्त्यर्थम् सुखार्थम् स्पष्टार्थम् स्वरूपार्थम्
0
0 0
१. ५ . . .
ww.
.
ॐ
एवं पाणिनीयव्याकरणापेक्षया कातन्त्रीया शब्दसाधनादिप्रक्रिया सरला संक्षिप्ता च सिध्यति । अपि च तत्र लोकव्यवहारस्य प्रामाण्यमधिकं परिलक्ष्यते, पाणिनीये कृत्रिमशब्दानां प्रयोगाधिक्यं नैवोत्कर्षाय कल्पते ।
अत्र प्रतिसूत्रं हिन्दीभाषायां सूत्रार्थः, व्याकरणान्तरादिभिः सह हिन्दीभाषायां समीक्षा, व्याख्याचतुष्टयस्य सम्पादनं च पूर्ववर्तिभागवदेव वर्तते । तृतीयभागस्य प्रथमखण्डेऽस्मिन्नयमेव विशेषो यद् यत्र यत्र कलापचन्द्रनाम्नी व्याख्या नोपलभ्यते तत्र तत्राचार्यबिल्वेश्वरकृता टीका संयोजिता । एवं सर्वत्र चतस्रो व्याख्या वर्तन्ते । ४९२ क्रमसंख्याके “कर्तरि रुचादिङानुबन्धेभ्यः' (३।२।४२) इत्येतस्मिन् सूत्रे यो हि रुचादिगणो निर्दिष्टस्तदीयानि सूत्राणि नैव शर्ववर्मप्रणीतानि मन्यन्ते, अत एव तदीयसूत्राणि व्याख्यासहितानि प्रथमे परिशिष्टे (अ) प्रदत्तानि । धातुसंज्ञाविधायकं सूत्रमस्ति ४२५ क्रमसंख्याकं “क्रियाभावो धातुः" (३।१।९) इति, तत्र दुर्गसिंहकृतायां टीकायाम् आचार्यविद्यासागरेणैका महती टिप्पणी प्रस्तुता विविधमतप्रदर्शनपरा | परमोपयोगिनी सा टिप्पणी प्रथमे परिशिष्टे (आ) इह संगृहीता । आचार्यदुर्गसिंहप्रणीतायां वृत्तौ सूत्रनिर्दिष्टकार्यस्य यान्युदाहरणानि प्रस्तुतानि, तेषां रूपसिद्धिर्मया समीक्षाखण्डे दर्शिता | ४७७ परिमितानामेतेषां शब्दानां वर्णानुक्रमेण सूची द्वितीये परिशिष्टे निबद्धा | चतसृषु व्याख्यासु प्रसङ्गतः श्लोकाः श्लोकांशा वा समुद्धृता आचार्यैः, १५३ संख्याकानामेषामक्षरानुक्रमेण सूची तृतीये परिशिष्टे द्रष्टव्या | व्याख्याकारैन्यूनतः १५५ शब्दानामर्थावबोधाय व्युत्पत्तिरपि प्रदर्शिता, एतेषां वर्णानुक्रमेण सूची पृष्ठनिर्देशपुरस्सरं चतुर्थे परिशिष्टे प्रस्तुता |न्यायविवक्षापरिभाषामतभेदादिप्रदर्शकानां ६३६ संख्याकानां विशिष्टशब्दानां वर्णानुक्रमसूची पृष्ठनिर्देशसहिता पञ्चमे परिशिष्टे