________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
२१३ थपिक्षया सा नैव) निवर्तते, सर्वेषां विशेषधातूनामनुप्रयोगः स्यात्, सामान्य चानुप्रयुज्यमानं विशेषसन्निधाने सामान्यात् प्रयोज्यविशेषेऽवतिष्ठते । अनुप्रयोगवचनादेव करोतिरवसीयते, ऋकारस्तु सूत्रार्थ एव | कृजनुप्रयोगेण विना नार्थोपलब्धिरिति वचनम् ।।४७२।
[वि० प०]
आमः । प्रयुज्यते इति सष्टार्थमिति, भवतीत्यध्याहारेणापि अनुप्रयोगो लभ्यते कथमन्यथा भवतीत्यर्थः। आमि इत्यादि । एतेनामन्तस्य विरतेरभिधानमस्तीति "मोऽनुस्वारं याने" (१।४।१५) इत्यनुस्वारः। ततो "वर्गे तद्वर्गपञ्चमं वा" (१।४।१६) इति दर्शयति - तथा चान्तो विरतिरिति सन्धौ दर्शितमिति ।। ४७२।
[क० च०]
आमः । इह सूत्रे अनुप्रयुज्यते इति पदद्वयम्, आमादिवत् कृञपि न प्रत्ययविशेषः, अनुप्रयुज्यते इति वचनात् । प्रसिद्धस्यैवानुप्रयोगो युज्यते, स च धातुरेव । अत एव कृजो अकारः सुखार्थः। न च क्रियाभावत्वं नास्तीति कथमस्य धातुत्वम् ? ईहाञ्चक्रे इत्युक्ते योऽर्थः प्रतीयते तस्य कृतं विनापि प्रकृतिप्रत्ययाभ्यामेवाभिधानम् अतिरिक्तस्याप्रतीतेरिति वाच्यम्, कृञः सामान्यक्रियावाचित्वेन चेष्टाया एवोक्तत्वात् । प्रयुज्यते इत्युक्तेऽपि साध्यं सिध्यति अनुग्रहणस्य फलं परसूत्रे व्याख्यास्यामः ।।४७२।
[समीक्षा]
'ईहाञ्चक्रे, चकासाञ्चकार, कासाञ्चक्रे' शब्दों के सिध्यर्थ 'ईह - चकास्-कास्' इन मुख्य धातुओं के अतिरिक्त कृ का अनुप्रयोग अत्यन्त आवश्यक होता है, इसी की पूर्ति के लिए दोनों आचार्यों ने सूत्र बनाए हैं । पाणिनि का सूत्र है- “कृञ्चानुप्रयुज्यते लिटि" (अ० ३।१।४०)। दोनों के 'कृञ्' की व्याख्या में अन्तर यह है कि पाणिनि ने 'कृञ्' को प्रत्याहार मानकर उसमें कृ के अतिरिक्त ' अस्
भू' का भी समावेश कर लिया है, जब कि कातन्त्रकार ने कृञ् से केवल कृ को लिया है । फलतः 'अस्- भू' के अनुप्रयोगार्थ “अस्भुवौ च परस्मै" (३।२।२३) यह स्वतन्त्र सूत्र बनाया गया है।
[रूपसिद्धि
१-३. ईहाशके । ईह् + आम् + कृ+ ए | चकासाशकार | चकास्+आम् + कृ + अट् । कासाचक्रे । कास् + आम् + कृ+ए । 'ईहाञ्चके' की रूपसिद्धि के लिए सूत्र