________________
२१२
कातन्त्रव्याकरणम्
[रूपसिद्धि
१. विभयाधकार, विभाय । भी + आम् + कृ + अट् । 'जि भी भये' (२।६८) धातु से परोक्षासंज्ञक प्रथमपुरुष - एकवचन अट् प्रत्यय, प्रकृत सूत्र से आम्, ति-अतिदेश से "अन् विकरणः कर्तरि" (३।२।३२) से अन्, “अदादेलुंग विकरणस्य" (३।४।९२) से अन् का लुक, "जुहोत्यादीनां सार्वधातुके" (३।३।८) से 'भी' को द्विर्वचन, प्रथम भी की अभ्याससंज्ञा, "अभ्यासस्यादिळञ्जनमवशेष्यम्" (३।३।९) से भी की रक्षा (यहाँ भ् के अतिरिक्त किसी अन्य व्यञ्जन के न होने से किसी का लोप नहीं होता), "ह्रस्वः” (३।३।१५) से दीर्घ ईकार को ह्रस्व, "द्वितीयचतुर्थयोः प्रथमतृतीयौ" (३।३।११) से भ् को ब्, “नाम्यन्तयोर्गुणः" (३।५।१) से ई को गुण ए, “ए अय्" (।२।१२) से ए को अय्, कृ का अनुप्रयोग तथा उसका द्विवचनादि । आम् प्रत्यय के अभाव में अभ्यासकार्य तथा ई की वृद्धि-आयादेश ।
२. जिहयाचकार, जिहाय । ही + आम् + कृ+ अट् । अभ्यासस्थ ह के स्थान में "हो जः" (३।३।१२) से ज् आदेश तथा अन्य प्रक्रिया पूर्ववत् ।
____३. बिभराधकार, बभार । भृ + आम् + कृ + अट् । “भृङ्हाङ्माङामित्" (३।३।२४) से अभ्यासस्थ अकार को इकार, अन्य प्रक्रिया पूर्ववत् । ४.जुहवाचकार, जुहाव हु+आम् + कृ + अट् ।साधनप्रक्रिया पूर्ववत् ।। ४७१।
४७२. आमः कृत्रनुप्रयुज्यते [३।२।२२] [सूत्रार्थ] आम्प्रत्ययान्त धातु से परोक्षाविभक्ति में कृ का अनुप्रयोग होता है ।।४७२ । [दु० वृ०]
आमन्तस्य धातोः कृत्रनुप्रयुज्यते परोक्षायां परभूतायाम् । ईहाञ्चक्रे, चकासाञ्चकार, कासाञ्चक्रे । प्रयुज्यते इति सष्टार्यम् । आमो मकारस्यानुस्वारो भवत्यन्त्यत्वात्, तद्वर्गपञ्चमो वा स्यात् ।।४९२।
[दु० टी०]
आमः | कालादयोऽर्था परोक्षयैवोक्ता इति विशेषवाचिन उत्पत्तिराम्प्रत्ययस्य | प्रकृत्यर्थ एवार्थोऽस्यामः प्रत्ययस्य | सामान्यवचनः कृजनुप्रयुज्यते इति । यद्यपि विशेषोपक्रमे सामान्याभिधानमप्रसिद्धं लोके, किन्तु अन्यथा लक्षणवृत्तिः, अन्यथा च शब्दप्रवृत्तिः । तत्रैकस्य पचादेर्विशेषस्यानुप्रयोगे सर्वविशेषापिक्ष्यमाणैव (सर्वविशेषा