________________
२११
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः तिदिश्यते । सार्वधातुककार्यं च द्विवचनम्, भृङः इत्त्वं च सम्भवति नान्यद् इत्याह - तेन द्वित्वमित्त्वं चेति ।।४७१।
[वि० प०]
भीह्री० । यद्यपि वर्तमानकालादयोऽपि तिप्रत्ययस्याभिधेयास्तथापि न तेषामतिदेशः, परोक्षाभिधेयस्वातीतकालस्य विद्यमानत्वात् । न चैकस्मिन् वर्तमानत्वमतीतत्वं शक्यमावेदयितुम् । अतः सार्वधातुकत्वमेवातिदिश्यते इत्यभिप्रायेणाह - तेन द्वित्वमित्त्वं चेति । “जुहोत्यादीनां सार्वधातुके" (३।३।८) इति द्वित्वम् । अन्यथा नित्यत्वादामा परोक्षाया व्यवहितत्वात् कथं द्विर्वचनं स्यात् । "भृङ्गहाङ्माङामित्" (३।३।२४) इति भृञोऽभ्यासस्येत्त्वम् । एते चत्वारोऽपि जुहोत्यादौ पठ्यन्ते । आम्प्रत्ययाभावपक्षे "चणपरोक्षा०" (३।३।७) इत्यादिना द्विवचनं यथासंभवमभ्यासे "द्वितीयचतुर्थयोः प्रथमतृतीयौ, हो जः" (३।३।११, १२) इति च प्रवर्तते । आमि नाम्यन्तलक्षणो गुणः, “अस्योपधायाः" (३।६।५) इत्यादिना वृद्धिः ।।४७१।
[क० च०]
भीही० । सामीप्यसंबन्धे षष्ठी । एषां समीपे आम् भवतीत्यर्थः। सूत्रत्वादुवादेशः । हुधातुर्वाधातुश्च नाशक्यते नाम्यन्तधातुप्रकरणादाम्नायाद् वा ।। ४७१।
[समीक्षा]
'बिभयाञ्चकार, जिह्रयाञ्चकार, बिभराञ्चकार, जुहवाञ्चकार' प्रयोगों के साधनार्थ 'भी - ही - भू- हु' धातुओं से आम् प्रत्यय, द्वित्व तथा इत्त्व की आवश्यकता होती है। दोनों ही आचार्यों ने इन कार्यों के लिए सूत्र बनाए हैं। द्वित्व - इत्त्व कार्यों के विधानार्थं कातन्त्रकार ने यहाँ 'ति' प्रत्यय का अतिदेश किया है और पाणिनि ने श्लु का । पाणिनि का सूत्र है – “भीहीभूहुवां श्लुवच्च" (अ०३।१।३९)। कातन्त्रव्याख्याकारों ने ति-अतिदेश के विधान का स्पष्टीकरण इस प्रकार किया है कि यद्यपि ति - अतिदेश से वर्तमानकालत्व, कर्तृत्व, एकवचनत्व तथा प्रथमपुरुषत्व की भी प्राप्ति होती है तथापि यहाँ परोक्षा विभक्ति में सार्वधातुकत्व का अतिदेश अभीष्ट है । सार्वधातुक का कार्य है द्विवचन तथा भृञ् धातु के अभ्यास में इत्त्वविधान । इसलिए वृत्तिकार ने कहा है – ‘स च तिरिव, तेन द्वित्वमित्त्वं चेति' । आम् प्रत्यय का विधान वैकल्पिक होने से 'बिभाय, जिह्वाय, बभार, जुहाव' रूप भी साधु माने जाते हैं।