________________
१९७
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः प्रतिपत्तये भविष्यति, अन्यथा कामिनञ्-धातोर्नकारो व्यर्थ: स्यादिति । कमिस्तु सार्वधातुके नाभिधीयते । व्यवस्थितेत्यादि । आयादय इत्यादिग्रहणं परमतदर्शनार्थम् । इह णीयङ्इनङोरनभिधानादाय एव परिशिष्यते । असार्वधातुके इति विषयसप्तमीयं ततो बुद्धिस्थमसार्वधातुकमाश्रित्यायप्रत्यये सति “शंसिप्रत्ययादः" (४।५।८०) इत्यायप्रत्ययान्तत्वात् ‘गोपाया' इति अ-प्रत्ययः सिद्धो भवति । गुप्तिरिति पक्षे "स्त्रियां क्तिः" (४।५।७२) इति । कामयितेति कामिनधातुना कमितेति कमु कान्तावित्यनेन ऋतीयितेति ऋतीयङ् धातुना, अर्तितेति च सौत्रेण ऋतधातुना सिद्धमिति ।।४६५ ।
[क० च०]
गुपू० । आयस्याकारकरणादिन्यसमान इत्यादिना चणि न ह्रस्वः। यथा अजुगोपायदिति । ऊदनुबन्धकरणाद् गुप् रक्षणे इत्यस्य ग्रहणम्, अन्यथा गुप गोपनकुत्सनयोरित्यस्य ग्रहणाद् गोपनेऽपि आयः स्यादिति दोषः । 'लिश विच्छ गतौ' (५।५६) इति तौदादिकस्य ग्रहणं भौवादिकस्तु नास्त्येव विच्छ धातुरिति चेत् किमर्थं तुदादौ विच्छिः पठ्यते । न च तुदादेरनीत्यगुणार्थमिति वाच्यम् । स्वरपरस्य छकारस्य द्विर्भावे उपधोपधत्वात् सिद्धं चेत्, अस्ति प्रयोजनम् – “तुदभादिभ्यः" (२।२।३१) इत्यनेनान्तेरनकारकत्वमिति चेत्, न । आयप्रत्ययेन व्यवधानाद् अनकारकत्वप्राप्तेरभावात् । तदा विच्छिपाठसामर्थ्यात सार्वधातुकेऽपि आयो विकल्प्यते, तेन च विच्छायति, विच्छति । विच्छती, विच्छन्ती, विच्छायन्तीति सिद्धम् भवति । __अन्ये तुदादिपाठसामर्थ्याद् आयव्यवधानेऽपि अन्तिरनकारको भवतीत्याह - तन्मते विच्छायती विच्छायन्तीति । ननु यदि भौवादिको विच्छधातु स्ति, तत्कथं टीकायाम् – केचित्तु धूपविच्छौ चुरादावपि पठन्ति, तयोर्विकल्पेनन्तयोभॊवादिकेन गुपधातुना साहचर्याद् धूपति विच्छतीति भवतीति सिद्धमित्युक्तम् ? सत्यम् । भौवादिकपदमचौरादिकपरं वोध्यम् । अथ यदि विच्छधातुरचौरादिकोऽप्यस्ति तदा तत्रैव आयप्रत्ययस्य चरितार्थत्वात् कथं तुदादेरायो विकल्प्यते । न च साहचर्यादिति वाच्यम्, साहचर्यस्यैव सम्बन्धस्वरूपत्वात् । न च चुरादेविच्छेरायप्रत्यये विच्छतीति कथं भविष्यतीति वाच्यम्, तुदादिधातोरेवैतत्सिद्धेः ? सत्यम् । व्यवस्थितवाऽधिकारात् सर्वमनवयमिति ब्रूमः ||४६५।
[समीक्षा]
'गुपू' आदि पाँच धातुओं से ‘गोपायति, धूपायति' आदि रूपों के सिद्ध्यर्थ कातन्त्र तथा पाणिनीय दोनों ही व्याकरणों में 'आय' इस निरनुबन्ध प्रत्यय का