________________
१८८
कातन्त्रव्याकरणम्
१. पृथु । २. मृदु । ३. भृश | ४. कृश । ५. दृढ । ६. परि +वृढ । इस परिगणन के फलस्वरूप 'कृत, मातृ, भ्रातृ' आदि शब्दों में रकारादेश प्रवृत्त नहीं होता । इस प्रकार उभयत्र समानता होने से किसी में भी उत्कर्ष या अपकर्ष नहीं कहा जा सकता।
[विशेष वचन] १. 'पृथु - मृदु-दृढ - कृश - भृश - परिवृढ' एषामेवाभिधानम् (दु० वृ०)।
२. अथ ऋतो व्यञ्जनादेरित्यादिशब्दश्चेह समीपवचनः । यथा दधिभोजनमर्थसिद्धेरादिः । यः कार्यारम्भे यदृच्छोपसम्प्राप्तदधिभोजनं लभते स तदनन्तरमर्थसिद्धिमाप्नोतीति (दु० टी०)।
३. व्यञ्जनादिग्रहणमुत्तरार्थं लघुग्रहणं च सुखार्थमेव । 'ऋतो रः' इति सिद्ध शब्दग्रहणं रेफस्य सस्वरार्थम् (वि० प०)।
[रूपसिद्धि
१. प्रथयति । पृथुमाचष्टे । पृथु + इन् + अन् + ति । 'पृथु शब्द से “इन् कारितं धात्वर्थे" (३।२।९) से इन् प्रत्यय, न्-अनुबन्ध का प्रयोगाभाव, “इनि लिङ्गस्यानेकाक्षरस्यान्त्यस्वरादेर्लोप:' (३।२।१२) से उकार का लोप, प्रकृत सूत्र द्वारा ऋकार को रकार, 'प्रथि' की "ते धातवः' (३।२।१६) से धातुसंज्ञा, वर्तमानासंज्ञक प्रथमपुरुष-एकवचन ति-प्रत्यय, “अन् विकरण ः कर्तरि"(३।२।३२) से अन् विकरण, इकार को गुण तथा एकार को "ए अय्' (१।२।१२) से अयादेश |
२-६. प्रदयति । मृदुमाचष्ट | मृदु + इन् + अन् + ति । द्रढयति । दृढमाचष्टे । दृढ + इन् + अन्+ति। कृशयति । कृशमाचष्टे । कृश+इन्+ति । प्रशयति । भृशमाचष्टे । भृश +इन् + अन् + ति । परिवृढयति । परिवृढमाचष्टे । परि + वृढ + इन्+अन्+ति । पूर्ववत् प्रक्रिया ।।४६३।
४६४. धातोर्यशब्दश्चक्रीयितं क्रियासमभिहारे [३।२।१४] [सूत्रार्थ]
क्रियासमभिहार अर्थ में वर्तमान व्यञ्जनादि धातु से य-प्रत्यय होता है और उस य-प्रत्यय की चेक्रीयित संज्ञा भी होती है || ४६४।
[दु० वृ०]
क्रियायाः समभिहारः पौनःपुन्यं भृशार्थो वा । क्रियासमभिहारे वर्तमानाद् धातोर्व्यञ्जनादेर्यशब्द : परो भवति, स च चेक्रीयितसंज्ञकः । पुनः पुनः पचति पापच्यते |