________________
१८७
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः अप्रथयतीति न सिध्यति । अथ ऋतो व्यञ्जनादेरित्यादिशब्दश्चेह समीपवचनः । यथा दधिभोजनमर्थसिद्धरादिः । य: कार्यारम्भे यदृच्छोपसम्प्राप्तदधिभोजनं लभते स तदनन्तरमर्थसिद्धिमाप्नोतीति । अनुचो माणवकस्तमाचष्टे अनृचयतीति दुष्यति । शोभना ऋचो यस्येति स्वृचयति, कृतयति इत्युभयथापि दुष्यति । नैवम्, अधिकृतस्य वाशब्दस्य बहुलार्थत्वात् ! य, कर्तारमाचष्टे कारयतीति तृशब्दस्य लोपो भवति, अभिधानाश्रयणाद् वेत्याह – एषामेवाभिधानमिति । तथा चोक्तम् -
पृथु मूदुं दं चैव कृशं च भृशमेव च ।
परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् ।। एवं च परिगणने क्रियमाणे लघुग्रहणं प्रत्याख्यातम्, व्यञ्जनादिग्रहणं चोत्तरार्थं भवति ।। ४६३ ।
[वि० प०] रशब्दः । एषामेवाभिधानमिति । तथा चोक्तम् -
पृथु मृदुं दृढं चैव कृशं च भृशमेव च ।
परिपूर्वं वृढं चैव पडेतान् रविधौ स्मरेत् ॥ यद्येवं लघोरिति व्यञ्जनादेरिति च कथम्, वृक्षमाचष्टे, ऋजुमाचष्टे- वृक्षयति, ऋजयति इति। अत एवाभिधानात्र भविष्यति ? सत्यम्, व्यञ्जनादिग्रहणमुत्तरार्थम्, लघुग्रहणं च सुखार्थमेव । 'ऋतो रः' इति सिद्धे शब्दग्रहणं रेफस्य सस्वरार्थम् ।। ४६३ ।
[क० च०]
रशब्दः । ननु शब्दग्रहणं रेफस्य सस्वरार्थमिति पत्री कथं संगच्छते, यावता रेफ एव सस्वरः, ततश्च ‘ऋद्धस्य राजमातङ्गाः' इतिवत् सापेक्षसमासो न स्यात् ? नैवम्, सस्वरशब्दोऽत्र धर्मपरत्वेन सस्वरत्वमुच्यते । देवदत्तस्य गुरुकुलमितिवत् मुख्यसापेक्षसमासो न दुष्यति ।।४६३ ।
[समीक्षा]
'पृथु' शब्द से 'प्रथिष्ठः, प्रथीयान्, प्रथिमा' शब्दों के तथा 'मृदु' शब्द से 'मृदिष्ठः, प्रदीयान, प्रदिमा' शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने कार को रकारादेश किया है | पाणिनि का सूत्र है - "र ऋतो हलादेर्लघो:'" (अ० ६।४। १६१) । व्याख्याकारों ने इस आदेश के अन्तर्गत छह शब्दों का संग्रह किया है -