________________
कातन्त्रव्याकरणम्
I
का लोप | पटिमा । पटोर्भावः । पटु + इमन् + सि । " तथा भावे इमन्नपि " से इमन् प्रत्यय, उकारलोप, सिप्रत्यय । पटीयान् । अयमेषामतिशयेन पटुः । पटु + ईयन्सु + सि । " गुणादिष्ठेयन्सू वा ” से ईयन्सु प्रत्यय, उकारलोप तथा विभक्तिकार्य ।
१८६
१०. ईशयति | ईण्मन्तमाचष्टे । ईण्मन्त् + इन् + अन् + ति । ‘“मन्तुवन्तु०” इत्यादि से मन्तु प्रत्यय का लुक्, ईशि की धातु संज्ञा, ति प्रत्यय, इ को ए को अयादेश |
गुण तथा
११. स्रुचयति | स्रुग्वन्तमाचष्टे । स्रुग्वन्त् + इन् + अन् + ति । वन्तु प्रत्यय का लुक्, स्रुचि की धातुसंज्ञा, ति प्रत्यय, अन् विकरण, इकार को गुण तथा एकार का अयादेश ।
१२. वजयति । स्रग्विणमाचष्टे । स्रग्विन् +इन् + अन् + ति । इन् प्रत्यय के पर में रहने पर “मन्तुवन्तु०” इत्यादि से विन् प्रत्यय का लुक्, स्रजि की " ते धातवः " ( ३।२।१६ ) से धातु संज्ञा, वर्तमानासंज्ञक ति-प्रत्यय, " अन् विकरणः कर्तरि " (३।२।३२) से अन् विकरण, इकार को गुण तथा एकार को अयादेश || ४६२ | ४६३. रशब्द ऋतो लघोर्व्यञ्जनादेः [ ३।२।१३] [ सूत्रार्थ ]
अनेक अक्षरों वाले व्यञ्जनादि लिङ्ग के लघु ऋकार को रकारादेश होता है इन् प्रत्यय के पर में रहने पर || ४६३ |
[दु० बृ०]
व्यञ्जनादेर्लिङ्गस्यानेकाक्षरस्य ऋतो लघो रशब्दादेशो भवति इनि परे । पृथु - प्रथयति । मृदु- प्रदयति । दृढ - द्रढयति । कृश - क्रशयति । भृश - भ्रशयति । परिवृढ - परिव्रढयति । एषामेवाभिधानम् || ४६३ ।
[दु० टी० ]
रशब्दः । तद्वदिष्ठेमेयःसु बहुलमिति । प्रथिष्ठः, प्रथिमा, प्रथीयान् इत्यादयः । व्यञ्जनादेरिति किम् ? ऋजुमाचष्टे ऋजयति । लिङ्ग्ङ्गस्येति किम् ? स्पृहयति । अनेकाक्षरस्येति किम् ? नरमाचष्टे नारयति । शब्दग्रहणं सस्वरार्थम् । ऋतु इति किम् ? शिथिलयति । लघोरिति किम् ? वृक्षयति । कथं श्वेनीमाचष्टे श्वेतयति, हरिणीमाचष्टे हरितयति इति ? सत्यम् | सन्नियोगशिष्टानां प्रत्ययलोपलक्षणं नास्तीति निवृत्तो नकारो न पुनर्भवति स्त्रीत्वस्याविवक्षितत्वाद् वा । अथ व्यञ्जनादेर्लिङ्ग्ङ्गस्येति अपृथुमाचष्टे