________________
१२
कातन्त्रव्याकरणम् ६९. 'ईत्' इति तकारः सुखनिर्देशार्थ एव (वि० प० ३।३।४०)। [सुखपरिहारार्थम् - २] ७०.परिहारगौरवमिदं दृष्ट्वा सुखपरिहारमाह - रूढिरित्यादि (दु० टी०३।२।१)।
७१. अयं तु परिहारो मन्दधियां दुःखावह इति सुखपरिहारमाह - रूढिरिति (वि०प० ३।२।१)।
[सुखप्रतिपत्त्यर्थम् - १३]
७२. ननु च सुखप्रतिपत्त्यै कृतप्रतिज्ञो हि भगवान कथं "त्यादीनि परस्मैपदानि" इति नोक्तवान् ? सत्यम् । शास्त्रमध्ये मङ्गलार्थोऽपि प्रतिपत्तव्यः सिद्धशब्दवत् (दु० टी० ३।१।१)।
७३. यदस्या भविष्यद्विधानं तत् सुखप्रतिपत्त्यर्थम् (दु० वृ० ३।१।१६)।
७४. विध्यङ्गशेषभूता योगे उपतिष्ठते इति सुखप्रत्तिपत्त्यर्थं गौरवोक्तिरिति (दु० टी० ३।२।१)।
७५. अन्तग्रहणं सुखप्रतिपत्त्यर्थम् (दु० टी० ३।२।१७)। ७६. पृथग्योगः सुखप्रतिपत्त्यर्थ एव (दु० टी० ३।२।१८)। ७७. भावकर्मणोरित्यधिकारः सुखप्रतिपत्त्यर्थ एव (दु० टी० ३।२।४१)। ७८. 'शेषात्' इति सुखप्रतिपत्त्यर्थमेव स्यात् (दु० टी० ३।२।४२)। ७९. उभयपक्षेऽपि दूषणाभावे सुखप्रतिपत्तिहेतुकम् (बि० टी० ३।३।२)। ८०. तिब्ग्रहणं सुखप्रतिपत्त्यर्थम् (बि० टी० ३।३।८)। ८१. वर्णग्रहणं सुखार्थम् (बि० टी०३।३।२६)। ८२. वर्णग्रहणं सुखार्थम् (बि० टी० ३।३।२७)। ८३. तपरकरणं सुखप्रतिपत्त्यर्थम् (बि० टी० ३।३।३३)।
८४. परग्रहणमुत्तरार्थं क्रियमाणमिहापि सुखप्रतिपत्त्यर्थं भवति (दु०टी० ३|३|३५)।
[सुखार्थम् -४०] ८५.लोके प्रसिद्धेयं संज्ञा मन्दधियं प्रति सुखार्थमन्वाख्यायते (वि०प०३।१।२)। ८६. वचनमिदं सुखार्थम् (क० च० ३।१।४)। ८७. सुखार्थमेव प्रयुज्यमानग्रहणम् (वि० प० ३।११५)। ८८. प्रयुज्यमानग्रहणं सुखार्थमिति (क० च० ३।११५)।
८९. तत्राशीरर्थमेव भविष्यद्विधानं कर्तव्यम् । कथं सुखार्थमिति ? (वि० प० ३।१।१६)
९०. ततश्च वर्तमानकालबाधनार्थमेव भविष्यविधानं भवत् कथं सुखार्थं स्यात् ? (क० च० ३।१।१६)।