________________
भूमिका
९१. कारकेणेति सुखार्थमेवेदम् (दु० वृ० ३।१।२१)।
९२. यस्माद् विवक्षा गरीयसीत्याह - सुखार्थमेवेदमिति (दु० टी० ३।१।२१) । ९३. लोकेष्वेवं विवक्षास्तीत्याह - सुखार्थमित्यादि (वि० प० ३ । १ । २१) । ९४. सूत्रमिदं सुखार्थमेव (क० च० ३ | १ | २१) ।
९५. पराभिसन्धानं सुखार्थमिति (क० च० ३।१।२१) । ९६. सूत्रं सुखार्थमिति (क० च० ३।१।२१ )।
९७. तस्माद्ग्रहणं सुखार्थमेवेत्युक्तम् (क० च० ३ |२| १ ) ।
९८. न्यासकारस्तु दोषप्रदर्शनमिदम्, न तु सुखप्रयोजनं दर्शितम् (क० च० ३।२।१)।
१३
९९. अत्र स्थिते अकारे तत्र सुखार्थम् (क० च० ३।२।२) ।
१००. सुखार्थमेव धातुग्रहणम् (वि० प० ३ | २ | ४) ।
१०१ . आत्मशब्दोऽत्राध्यात्मवचन एव मन्दधियां सुखार्थः (दु० वृ० ३।२।५) । १०२. यद्यात्मग्रहणं सुखार्थं न क्रियते (क० च० ३ । २।५) । १०३. कारितमिति पूर्वाचार्यसंज्ञा सुखावबोधार्था ( दु० टी० ३।२।९) । १०४. एषां पण्डितानां सिद्धान्तेन सूत्रमिदं सुखार्थमिति वक्तुं शक्यते (क० च० ३।२।१२)।
१०५. लघुग्रहणं च सुखार्थमेव (वि० प० ३।२।१३)।
१०६. इतरेषां गणेऽप्रसिद्धत्वात् सुखार्थम् (दु० टी० ३।२।१६) । १०७. ततो गणेऽप्रसिद्धिः कोपयोगिनीत्याह - सुखार्थमिति (वि० प० ३ । २ । १६) । १०८. यद् आदिग्रहणं तत् सुखार्थम् (क० च० ३।२।१९) ।
१०९. अत एव कृञो ञकारः सुखार्थः (क० च० ३।२।२२) । ११०. अन्तग्रहणं सुखार्थमेव (दु० टी० ३।२।२४)।
१११.‘तेभ्यः’ इति सूत्रं निर्दिश्यतां चेत् ? तर्हि सुखार्थम् (क० च० ३ ।२ ।४२) । ११२. यदिहान्तग्रहणं तत् सुखार्थम् (वि० प० ३।२।४३)।
११३. अकारः सुखोच्चारणार्थ एव (दु० टी० ३ | ३ | ३)।
११४. अन्तग्रहणं सुखार्थमेव भवतीति (वि० प०, क० च० ३।३।७) । ११५. अवग्रहणं सुखार्थमेवेति (वि० प० ३ | ३|९) ।
११६. तदा तस्माद्ग्रहणं सुखार्थमिति (वि० प० ३।३।१००) ।
११७. तदा तस्मादिति सुखार्थं भवतीति (बि० टी० ३।३।१००)। ११८. सुखार्थमागमग्रहणमिति (बि० टी० ३।३।१००)।