________________
भूमिका
५५. नकारः “शमादीनां दी? यनि" (३. ।६६) इति विशेषणार्थः (दु० टी० ३।२।३३)।
[विस्पष्टार्थम् - १] ५६. भृञ्माङोस्त्वनुबन्धो विस्पष्टार्थ एव भवति (दु० टी० ३।३।२४)। [व्यवस्थितविभाषार्थम् - १]
५७. यद् अन्यतरस्यामिति वचनं तद् व्यवस्थितविभाषार्थम् (क० च० ३।१२१)।
[व्यामिश्रप्रतिपत्त्यर्थम् - १] ५८. व्यामिश्रप्रतिपत्त्यर्थं श्वःशब्दोच्चारणम् (वि० प० ३।१।१६)। [शङ्कानिरासार्थम् - १] ५९. शङ्कानिरासार्थं पृथग्योगकरणमिति कश्चित् (क० च० ३।१।२८)। [शिष्यबोधार्थम् - २]
६०.शिष्यसन्देहनिरासार्थमिदमुक्तं न तु त्यादयः सर्वक्रियाकालेषु भवन्तीति कृत्वा (क० च० ३।१।२२)।
६१. अथ परमतमपि शिष्यबोधनार्थं स्फुटीकर्तव्यम् (क० च० ३।२।८)। [संज्ञास्मरणार्थम् - १]
६२. अत्र मुग्धबोधे सर्वशास्त्रप्रसिद्धाः संज्ञाः प्रायेणैकदेशेनोच्यन्ते तत्तत्संज्ञास्मरणार्थम् (समीक्षा ३।१।८)।
[समस्तलोपार्थम् - १] ६३. पुनरभ्यासग्रहणं समस्तलोपार्थम् (दु० वृ० ३।३।३८)। [सस्वरार्थम् - २] ६४. शब्दग्रहणं सस्वरार्थम् (दु० टी० ३।२।१३)। ६५. 'ऋतो रः' इति सिद्धे शब्दग्रहणं रेफस्य सस्वरार्थम् (वि० प० ३।२।१३)। [सामानाधिकरण्यार्थम् -१] |
६६. तथा प्रयुज्यमानग्रहणं सामानाधिकरण्यार्थमिति वररुचिः (क० च० ३।१।५)।
[सुखनिर्देशार्थम् - ३]
६७. आदिशब्दोऽयं प्रकारवचने इति रुचादिङानुबन्धादिति समाहारे कृते लघुसुखनिर्देशश्च भवति (दु० टी ३।२।४२)।
६८. समाहारेण सुखनिर्देो सिद्धे यद् बहुवचनम्, तद्वचनाच्च ‘निविशते' इत्यादि सिध्यतीति चकारेण सूच्यते (वि० प० ३।२।४२)।