________________
१०
कातन्त्रव्याकरणम्
[मङ्गलार्थम् - १]
३८. अथशब्दाभावपक्षे "न य्वोः पदाद्योर्वृद्धिरागमः " ( २।६।५०) इत्यत्र वृद्धिग्रहणं मङ्गलार्थं भविष्यति (क० च० ३ | १ |9 ) ।
[ मन्दमतिबोधार्थम् - ४]
३९. मन्दधियां बोधार्थमिति धातुग्रहणम् (दु० टी० ३ |२| ४) । ४०. ‘काम्य’ इत्यविभक्तिकनिर्देशो मन्दमतिबोधार्थ : (दु० टी० ३।२।६) । ४१. यच्चेक्रीयितग्रहणं तन्मन्दमतिबोधार्थम् (दु० टी० ३ | ३|१४) । ४२.यच्चेक्रीयितग्रहणं तन्मन्दमतिबोधार्थमिति टीकायाम् (बि० टी०३ | ३|१४)। [ योगविभागार्थम् - ४]
४३. ‘इच् ते पदेः' इति सिद्धे गुरुकरणं योगविभागार्थम् (दु० वृ० ३।२:२९) । ४४. व्यतिक्रमनिर्देशादपि योगविभागः सिध्यति (क० च० ३।२।२९)। ४५. नाग्रहणं योगविभागार्थम् (क० च० ३।२।३८) ।
४६.तस्माद् वर्णग्रहणं दीर्घार्थमिति कथं योगविभागार्थमिति ? (बि०टी० ३।३।२७) ।
[ रूढ्यर्थम् १]
-
४७. प्रयुज्यमानग्रहणस्य द्व्यर्थ :- रूढ्यर्थो योगार्थश्च (क० च० ३ | १ | ५) । [ लाघवार्थम् - १]
४८. लाघवार्थं कर्तृत्रितयबोधनार्थमेव वयमपाक्ष्म इत्युक्तवान् इत्यदोषः (क० च० ३|१|४) ।
[विचित्रार्थम् - ३]
४९. विचित्रार्थमित्यपरे (क० च० ३।१।२८) ।
५०.विप्रतिपत्तिः परिहृता भवति ? सत्यम् । विचित्रार्थमिति (क० च० ३ । १ । ३२) । ५१. वर्गग्रहणं वैचित्र्यार्थम् (दु० टी० ३ | ३|१३) । [विप्रतिपत्तिनिरासार्थम् - १] ५२. प्रत्येकमादिशब्दः
पुषश्च द्युतादिश्चेति विप्रतिपत्तिनिरासार्थः
(दु० टी० ३।२।२८) । [विभाषाख्यापनार्थम् - १]
५३. चकारो विभाषाख्यापनार्थ : (दु० टी० ३ । ३ । ३७) ।
[विशेषणार्थम् २]
-
५४. चकारः “सिचि परस्मै स्वरान्तानाम् " ( ३ | ६ | ६ ) इति विशेषणार्थः (दु० टी० ३।२।२४) ।