________________
१७२
कातन्त्रव्याकरणम्
रुपस्तौति । अभिषेणयति । सेनया अभियाति । निरूपयति । रूपं पश्यति । हस्तयते | हस्तौ निरस्यति । पादयते । पादौ निरस्यति । उत्पुच्छयते । पूच्छमुत्क्षिपति | परिपछयते । पुच्छं परिक्षिपति । संभाण्डयते वणिक्। भाण्डानि समाचिनोति । संचीवरयते भिक्षुः । चीवरं संमार्जयति परिदधाति वा । प्रकृत सूत्र द्वारा विविध अर्थों में इन् प्रत्यय तथा अन्य प्रक्रिया प्रायः पूर्ववत् ।। ४५९।
४६०. धातोश्च हेतौ [३।२।१०] [सूत्रार्थ ]
हेतुरूप कर्ता के व्यापार को कहने वाली धातु से पर में इन् प्रत्यय होता है तथा उसकी कारित संज्ञा भी होती है ।।४६०।
[दु० वृ०]
हेतुशब्देन हेतुकर्तृव्यापारोऽर्थाद् गम्यते । धात्वर्थं वर्तयन्त्यन्ये | हेतुकर्तृव्यापारे वर्तमानाद् धातोश्चेन् परो भवति, स च कारितसंज्ञकः । कुर्वन्तं प्रयुङ्क्ते कारयति । पचन्तं प्रयुङ्क्ते पाचयति । तथा – भिक्षा वासयति । कारीषोऽध्यापयति । तथा कथकः कंसं घातयति । सीतां हारयति। राजानमागमयति । तथा च किं गतेन, हतः कंस इति लोकविवक्षा । तथा रात्रि विवासयति । विपूर्वो वसिरतिक्रमे वर्तते । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति । तथा पुष्येण चन्द्रं योजयति ।।४६०।
[दु० टी०]
धातोः। फलसाधनयोग्य : पदार्थो लोके हेतुरुच्यते । तस्य ग्रहणेऽध्ययनेन वसतीत्यत्रापि स्यात् । तस्मात् “कारयति यः स हेतुश्च" इत्यस्य ग्रहणम् । कथमेतदिति क्रियाभावो हि धातुः, सर्वैव क्रिया हेतुमती । हेतुग्रहणमनर्थकम्, व्यवच्छेद्याभावात्, “चुरादेश्व" (३।२।११) इति पृथग्योगाच्च । चुरादयोऽपि हि धातव एवेत्याह – हेतुशब्देनेत्यादि । हेतुव्यापारः प्रेषणाध्येषणादिलक्षण इत्याह – अर्थादिति अर्थवशात् । न हि धातुः साधने वर्तितुम् उत्सहते । निमित्तमात्रं वा हेतुरिति कारकहेतोः शेषहेतोश्च ग्रहणम् । 'अन्नेन वसति' इत्यादौ तृतीययैव हेत्वर्थस्य द्योतितत्वाद् इन् न स्यात् । प्रकृत्यर्थविशेषणेऽप्युक्तः करोति प्रेषितः करोतीत्यत्र न भवति, स्वशब्देनोक्तत्वात् किमिना द्योत्यते । तर्हि 'पाचयत्योदनं देवदत्तो यज्ञदत्तेन' इति द्वयोः कोरेकेन पदेनाभिधानं प्राप्नोति । 'गमितो ग्रामं देवदत्तो यज्ञदत्तेन' इत्यव्यतिरिक्तो गत्यर्थ इति कर्तरि क्तः प्राप्नोति । 'व्यतिभेदयते' इत्यव्यतिरिक्तो