________________
१७१
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः ६. इहाविशेषनिर्देशेऽपि यस्मान्नाम्नो यस्मिन् धात्वर्थे इन् दृश्यते, तस्मात् तस्मिन्नेव भवति, अभिधानात् (वि० प०)।
७. तूस्तं धूलिः । वितूस्तयति पन्थानं राजेति भाषावृत्तिः। कातन्त्रप्रदीपे तु जटावचनस्तूस्तशब्दः प्रदर्शितः, तदनुसारेण पञ्जीकृता व्याख्यातम् - केशान् विजटीकरोतीति (क० च.)
८. बहुलमिति वृत्तिः । निदर्शनमुदाहरणम्, सूत्रैः संग्रहीतुम् अशक्यमित्यर्थः (क० च०)।
[रूपसिद्धि]
१. हलयति । हलिं गृह्णाति । हलि +इन् + अन् + ति | प्रकृत सूत्र द्वारा इन् प्रत्यय, न् अनुबन्ध का प्रयोगाभाव, “इनि लिङ्गस्यानेका०" (३।२।१२) इत्यादि 'हलि' शब्दस्थ इकार का लोप, “ते धातवः" (३।२।१६) से 'हलि' की धातुसंज्ञा, "शेषात् कर्तरि परस्मैपदम्" (३।२।४७) से वर्तमान में प्रथमपुरुष-एकवचन 'ति' विभक्ति, “अन् विकरण ः कर्तरि" (३।२।३२) से अन् विकरण, "नाम्यन्तयोर्धातु०" (३।५।१) इत्यादि से ‘हलि' धातुस्थ इकार को गुण तथा “ए अय्” (१।२।१२) से एकार को अयादेश ।
२-५. कलयति | कलिं गृह्णाति | कलि + इन् + अन् + ति । कृतयति । कृतं गृह्णाति । कृत + इन् + अन् +ति । त्वचयति । त्वचं गृह्णाति । त्वच्+इन् + अन् + ति । वर्णयति । वर्णं गृह्णाति । वर्ण + इन् + अन् + ति | पूर्ववत् प्रक्रिया।
६-३१. वितूस्तयति । तूस्तानि विहन्ति । वितूस्त + इन् + अन् + ति । संवस्त्रयति । वस्त्रं समाच्छादयति । संवस्त्र + इन् +अन् + ति | संवर्मयति । वर्मणा संनयति । संवर्मन् + इन् + अन् + ति । अवचूर्णयति | चूर्णैरवध्वंसते । अवचूर्ण + इन् + अन् + ति । मुण्डयति । मुण्डं करोति । मुण्ड + इन् + अन् +ति । मिश्रयति । मिश्रं करोति । श्लक्ष्णयति । श्लक्ष्णं करोति । लवणयति । लवणं करोति । सूत्रयति । सूत्रं करोति । पयो व्रतयति । व्रतं करोति (पयो भुङ्क्ते इति गम्यते)। वृषलानं व्रतयति (न भुङ्क्ते इत्यर्थः)। सत्यापयति । सत्यमाचष्टे । सत्य + आप् + इन् + अन् + ति । अर्थापयति । अर्थमाचष्टे | अर्थ + आप+इन् + अन् + ति । वेदापयति । वेदमाचष्टे । वेद + आप + इन + अन् + ति प्रापयति | प्रियमाचष्टे । प्रिय - प्र+आप+इन् + अन् + ति | अतिहस्तयति । हस्तिना अतिक्रामति । अतिहस्तिन् + इन् + अन् + ति । उपवीणयति । वीणयोपगायति । अवतूलयति । तूलैरवकुष्णाति । उपश्लोकयति । श्लोकै