________________
१६४
कातन्त्रव्याकरणम्
असूयञ् मन उपतापे अक्षमायां वा । हणीयङ् क्रोशनलज्जयोः । तथा च – ‘हणीयते वीरवती न भूमि:' । महीयङ् पूजायाम् । तथा च 'महीयमाना भवतातिमात्रम्' । लेट्य लोट्य धौ] पूर्वभावे स्वप्ने च । इरस्य तिरस्य उरस्य परितापे परिचरणे । भिषज्य चिकित्सायाम् । एलाय केलाय खेलाय लोट्य लेट्य लेख्य उन्मादने कुत्सायाञ्च । कुसुभ्य, मगध्य परिवेष्टने याच्यायाञ्च । सुख्य दुःख्य तक्रियायाम् । इषुध्य शरधारणे अवगाहने च | चरण्य वरण्य गतौ । तुरण्य त्वरायाम् । चुरण्य चौर्ये । क्लिश्य खेदे । 'क्लिश्यन्नपि हि मेधावी' इति । __अथ पाणिनिसम्मताः कण्डूयादिधातवः- १. कण्डूयञ् गात्रविघर्षणे । कण्डूयति, कण्डूयते । २. मन्तूय अपराधे, रोषे इत्येके । मन्तूयति । चन्द्रस्तु जितमाह - मन्तूयति, मन्तूयते । ३. वल्गूय पूजामाधुर्ययोः । वल्गूयति ।४. असूय उपतापे । असूयति । असूयञ् इत्येके | असूयति, असूयते । ५. लेट्य लोट्य धौ] पूर्वभावे स्वप्ने च, दीप्तावित्येके । लेट्यति, लोट्यति । लेलाय दीप्तौ । लेलायति । ६. इरस्य इरज्य इNञ् ईर्ष्यायाम् । इरस्यति, इरज्यति । ईय॑ति, ईर्य्यते । ७. उषस्य प्रभातीभावे । उषस्यति । ८. वेद्य धौर्ये स्वप्ने च । वेद्यति । ९. मेधाय आशुग्रहणे । मेधायति । १०. कुसुभ्य क्षेपे । कुसुभ्यति । ११. मगध्य परिवेष्टने । मगध्यति । नीच्य दास्ये इत्यन्ये । नीच्यति । १२. तन्तस्य पम्पश्य दुःखे । तन्तस्यति, पम्पश्यति । १३. सुख्य दुःख्य तक्रियायाम् । सुख्यति, दुःख्यति । सुखं दुःखञ्चानुभवतीत्यर्थः । १४. सपर्य पूजायाम् । सपर्यति । १५. अरर्य्य आराकर्मणि । अरर्य्यति । १६. भिषज्य चिकित्सायाम् । भिषज्यति । १७. भिष्णज्य उपसेवायाम् । भिष्णज्यति । १८. इषुध्य शरधारणे | इपुध्यति । १९.चरण्य वरण्य गतौ । चरण्यति, वरण्यति । २०. चुरण्य चौर्ये । चुरण्यति । २१. तुरण्य त्वरायाम् । तुरण्यति । २२. भुरण्य धारणपोषणयोः । भुरण्यति । २३. गद्गद्य वास्खलने । गद्गद्यति । २४. एलाय केलाय खेलाय विलासे । एलायति, केलायति, खेलायति । २५. लेखाय स्खलने च । लेखायति । अदन्तोऽयम् इत्यन्ये । लेख्यति । २६. लिट्य अल्पकुत्सनयोः । लिट्यति । २७. लाट्य जीवने । लाट्यति । २८. हणीयङ् रोषणे लज्जायाञ्च । हणीयते । २९. महीयङ् पूजायाम् । महीयते । पूजां लभते इत्यर्थः । ३०. रेखाय श्लाघासादनयोः । रेखायति । ३१. द्रवस्य परितापचरणयो: । द्रवस्यति । ३२.तिरस्य अन्तर्धा । तिरस्यति ।३३. अगद्य नीरोगत्वे । अगद्यति । ३४. उरस्य बलर्थे । उरस्यति, बलवान् भवतीत्यर्थ: । ३५. तरण्य गतौ । तरण्यति । ३६. पयस्य प्रसृतौ । पयस्यति । ३७. सम्भूयस्य प्रभूतभावे । सम्भूयस्यति । ३८. अम्बर्य सम्वर्य संवरणे । अम्ब>ति, सम्बर्य्यति । आकृतिगणोऽयम् ।।४५८ ।
HTHHHHHHHHHHHI
HEARTHAHI