________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१६५
[ समीक्षा ]
' श्येन इवाचरति, पुष्करमिवाचरति, अप्सरा इवाचरति' इत्यादि विग्रह में 'श्येनायते - पुष्करायते - अप्सरायते' आदि शब्दों के साधनार्थ कातन्त्रकार ने आयि प्रत्यय - सलोप तथा पाणिनि ने क्यङ् प्रत्यय - सलोप का विधान किया है । पाणिनि का सूत्र है - "कर्तुः क्यङ् सलोपश्च " ( अ० ३।१।११ ) । ' श्येनायते - अप्सरायते' आदि प्रयोगों में 'य' से पूर्ववर्ती अकार को पाणिनीय व्याकरण में दीर्घ आदेश करना पड़ता है । कातन्त्रकार ने प्रत्यय में ही दीर्घ आकार को पढ़ा है, लेकिन प्रक्रिया के अनुसार यहाँ भी दीर्घ तो करना ही पड़ता है। अतः उभयत्र समानता ही है । व्याख्याकारों ने भाषावृत्तिकार - रक्षित - पाणिनि आदि आचार्यों के विविध मत दिखाए हैं । कलापचन्द्रकार ने पाणिनिसम्मत जो कण्ड्वादिपाठ प्रस्तुत किया है, मूलपाठ से पर्याप्त भिन्न होने के कारण समीक्षणीय है ।
वह
[ विशेष वचन ]
१. ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया ।
आयिलोपश्च विज्ञेयो न चाश्वो गर्दभत्यपि || ( दु० वृ० ) |
२. एतत् सर्वं वाशब्देन बहुलार्थेन वा सिद्धम् || (दु० वृ० ) |
३. अन्वाचयशिष्टोऽयं चकारः । यस्मादनपेक्ष्य आयिर्विधीयते सलोपस्त्वायिमपेक्षते । चार्थयोगात् सलोपे कर्तव्ये, अर्थात् कर्तुरिति षष्ठी तत्सान्तत्वेन विशिष्यते । श्येनस्य कर्तुर्यदाचरणं तद्वत् काकस्यानुतिष्ठतः श्येनायते इति प्रसिद्धिः (दु० टी०) ।
४. अथ प्रकृतिविपरीतो यदर्थात्मा सम्पद्यते व्यवस्थितस्यैव गुणान्तरसम्बन्धात् स परिणामोऽभूततद्भाव उच्यते (दु० टी० ) ।
५. परस्य क्रमणमपि प्रवर्तनमेव न पादविहरणम् । कष्टाय तपसे क्रामतीति प्रथमान्ततैव न घटते इति भावः । (दु० टी० ) ।
६. उपपदविभक्तेः कारकविभक्तिर्बलीयसीति कारकनिमित्ता हि विभक्तयोऽन्तरङ्गाः, उपपदनिमित्तास्तु पदान्तरापेक्षणाद् बहिरङ्गाः (दु० टी० ) ।
७. सलोपश्चेति चकारस्यान्वाचयशिष्टत्वात् तदभावेऽप्यायिरिति दर्शयति - श्येनायते इति (वि० प० ) ।
८. एते च स्वभावादन्तर्भूतोपमानोपमेयभावा इत्यर्थोऽपि न भिद्यते (वि० प० ) ।