________________
१६०
कातन्त्रव्याकरणम्
भिधीयते । कप्टायेत्यादि । अत्राप्याचारार्थे आयिरिति, इह कष्टादय : शब्दास्तदवति मन्तव्याः । ततो यो हि कष्टाय कर्मणे क्रामति स कष्टवानिवाचरति प्रवर्तते इति नार्थो भिद्यते । परस्यापि क्रमणं प्रवर्तनमेव न तु पादविहरणमिति भावः । वृत्तौ तु परमतानुवादः कृतस्तस्मात् कष्टादिभ्यः पापवृत्तिभ्यश्चतुर्थ्यन्तेभ्यः क्रमणेऽर्थे आयिर्न वक्तव्य इत्यर्थ: । कष्टाय तपसे क्रामतीति कष्टशब्दोऽयं तद्वति पुरुषे वर्तते तेनाचारार्थोऽपि न घटते इति भावः । रोमन्थमित्यादि । इह रोमन्थवर्तने रोमन्थायधातुः, वर्तनं श्लक्ष्णीकरणम् । यथा कुङ्कुमं वर्तयति ।।
रोमन्थायते गौरिति । यदभ्यवहतं तत् पुनराकृष्य चर्वयतीत्यर्थः । हनुचलन एवेति हनुर्वदनैकदेशस्तस्य चलन एव भवति । इह न स्यात् - कीटो रोमन्थं वर्तयतीति । उद्गीर्य बहिस्त्यक्तमवगीर्णं वा पृष्ठान्तेन निर्गतं रोमन्थाख्यं द्रव्यं वर्तयति । गुटिकां करोतीत्यर्थः । तेनात्र हनुचलनं न विद्यते पूर्वत्र तु विद्यते चर्वणस्य हनुचलनार्थकत्वादिति । तेन रोमन्थं वर्तयति हनुचलन इति सूत्रं न वक्तव्यम् । अस्मिन्नर्थे रोमन्थायधातो: समर्थितत्वादिति । तथा बाष्पमुद्वमतीत्यर्थे बाष्पायधातुः । एवमिति ऊष्माणमुद्वमतीति फेनमुवमतीति । धूममुद्वमतीत्यर्थेऽपि केनचिद् धूमाय - धातुरिष्यते । तथा 'धूमायन्त इवाश्लिष्टाः प्रज्वलन्तीव संहताः' इति ।
सुखादीनीत्यादि । सुखाद्यनुभवनक्रियायां सुखायादयो धातव इत्यर्थः । 'सुखाय, दुःखाय, तृप्ताय, अस्राय, आस्राय, अलीकाय, करुणाय, हलाय, सोढाय, प्रतीपाय, कृच्छ्राय, कृपणाय । शब्दादीनीत्यादि । इहापि शब्दादिकरणक्रियायां शब्दायादयो धातव इति । 'शब्दाय, वैराय, कलहाय, अभ्राय, कण्वाय, कण्ठाय, सुदिनाय, दुर्दिनाय, नीहाराय, अटाटाय, अष्टाय, श्रीकराय, शीकराय, कोटाय, पोटाय, अश्वाय, स्फोटाय, सोटाय, पूज्याय, उद्वाय, वेगाय, मेघाय, पृष्ठाय, अह्नाय, युद्धाय, रोगाय' | एते रोमन्थादयो धातवो रुचाद्याश्रयणादात्मनेपदिनः । नम इत्यादि । अत्रापि नमस्यधातु: पूजायाम्, तपस्यधातुः सन्तापादौ, वरिवस्यधातुः परिचर्यायामित्यर्थः । चित्र आश्चर्ये इति टुकार आत्मनेपदार्थः । विस्मयक्रियायां चित्रीयङ् - धातुरित्यर्थः । कण्ड्वादिभ्यो यरिणति । एतदपि न वक्तव्यम्, कण्ड्वादिक्रियायां कण्डूयप्रभृतयो धातव इति ।
'कण्डूयञ्, मन्नूय, मण्डकञ्, मन्तूय, असूयञ्, कली यङ्, महीय. ऋणीय, हणीयङ्, वल्गय , वैध, नायज बेट्य, नट्य, नाट तरस्य, इरस्य, इरज्य. इयंत्र, उरस्य, जामा ... बन्नस्य, लेट्य लेट्य, केलाय, खेलाय. लाट्य, पाय, कुन
... राय, निर्य, अमर्य, अर्व