________________
१५३
तृतीये शताध्याये द्वितीयः प्रत्ययपादः [विशेष वचन]
१. आधारादपि स्य त्, निरपेक्षत्वात् । कुट्यामिवाचरति कुटीयति प्रासादे (दु० वृ०)।
२. यस्यां वृत्तावः यहिते कर्तृकर्मणी तत्र प्रत्यय इति । अर्थात् पूर्वं कर्म इति प्रकृति:; प्रत्ययवाच्यः ति न दुष्यति, अभिधानाद् व्यवस्थितवाधिकाराच्चेति (दु० टी०)।
३. अथवा आधारस्यापि कर्मत्वं विवक्ष्यते कुटीमिवाचरतीति । कथन्तर्हि प्रासादे इत्यनुप्रयोगे सप्तमीति चेत् तदा आधारस्यापि विवक्षितत्वमिति (वि० प०)।
४. सामान्यस्यापि विशेषसन्निधौ विशेषवाचकत्वं दृश्यते । यथा ब्राह्मणो भार्गवनामेति । अतः सामान्यकर्मणि प्रत्यये सामानाधिकरण्येन सान्निध्याद् विशेषस्याप्युक्तार्थतेति (क० च०)।
[रूपसिद्धि]
१.पुत्रीयति माणवकम् । पुत्रमिवाचरति माणवकम् । पुत्र + यिन् + अन् + ति । 'आचरति' अर्थ में प्रकृत सूत्र द्वारा यिन् प्रत्यय, इ-न् अनुबन्धों का प्रयोगाभाव, समास, विभक्तिलोप. इत्त्व, दीर्घ, धातुसंज्ञा, ति-प्रत्यय तथा अन् विकरण ।
२.कुटीयति प्रासादे |कुट्यामिवाचरति प्रासादे |कुट्याम् + यिन् + अन् + ति । पूर्ववत् प्रक्रिया ।।४५७।
४५८. कर्तुरायिः सलोपश्च [३।२।८] [ सूत्रार्थ]
कर्तृभूत उपमानवाची स्याद्यन्त पद से उत्तर आचार अर्थ में आयि प्रत्यय तथा यथासम्भव सकारलोप भी होता है ।। ४५८।
[दु० वृ०]
कर्तुरुपमानान्नाम्न : आचारेऽभिधेये आयिः परो भवति, यथासम्भवं सलोपश्च । श्येन इवाचरति श्येनायते । एवं सारसायते । ओजायते, अप्सरायते, पयायते, पयस्यते । वाशब्दस्येष्टार्थत्वात् । आयेश्च लोपः | गर्दभ इवाचरति - गर्दभति अश्व इति मतम् । कथं 'गल्भते , क्लीवते, होडते' ? एते आत्मनेपदिनः, प्रत्ययान्तत्वाद् आमिष्यत
पव।
1. गत अवनति पतभिति क्वचित पाठः । गर्दभति अश्व इति मतमिति पाठ एव
- मन्चन । 'अंजसोऽप्सरम:' इन कारिकायां न चाश्वो गर्दभत्यपि' इति पाठात्