________________
१५२
कातन्त्रव्याकरणम्
सादृश्यसम्बन्धेन पुत्रशब्दात् षष्ठ्येव युज्यते । ततश्च पुत्रस्य सदृशं माणवकं मन्यते इत्यर्थो लभ्यते ? सत्यम् । पुत्रशब्देनैव लक्षणया पुत्रसदृश उच्यते । इवशब्दस्तु द्योतकः । ततश्च युक्तार्थत्वेनैवेवशब्दार्थस्य द्योतितत्वात् पुत्रीयतीत्यादाविवशब्दस्याप्रयोगः । यथा शस्त्रीव श्यामा शस्त्रीश्यामा । अथ यदि पुत्रशब्देन पुत्रसदृश उच्यते तदा पुत्रशब्दस्यापि उपमेयवृत्तितैव । तत्कथम् उपमानान्नाम्नो यिन् परो भवतीति वृत्तिः सङ्गच्छते चेद् ? उपमानादित्यनेनोपमानशब्दवाच्यादुपमेयादिति लक्षणयोच्यते । यद्येवम्, उपमेयवृत्त्युपमानशब्दादुक्ता द्वितीया विभक्तिस्तयैवोपमेयस्य कर्मताबोधात् कथं माणवकशब्दाद् द्वितीयेति पूर्वपक्षं समाधातुं माणवकादित्यादि वृत्तिः । अथ तर्हि 'कट: क्रियते' इत्यत्राप्यात्मनेपदस्य सामान्यकर्मणि विहितत्वाद विशेषस्य कटस्य कर्मत्वप्रतिपादनार्थं कटशब्दाद् द्वितीया तिष्ठतु । तदुक्तम् ,
अथ सामान्यवाचित्वाद् विशेषश्चेन गम्यते ।
क्रियते कट इत्यादौ द्वितीया किं न जायते॥ सत्यम्, सामान्यस्यापि विशेषसन्निधौ विशेषवाचकत्वं दृश्यते । यथा ब्राह्मणो भार्गवनामेति । अतः सामान्यकर्मणि प्रत्यये सामानाधिकरण्येन सान्निध्याद् विशेषस्याप्युक्तार्थतेति । तर्हि पुत्रीयतीत्यनेनापि माणवकसान्निध्याद् उक्तार्थता स्यात् । नैवम्, नहि कर्मणि यिन् विधीयते, येन कर्मण उक्तार्थता विधीयेत । अतः केनात्र माणवकस्य कर्मणः उक्तार्थता क्रियते इति सिद्धान्तः ।। ४५७ ।
[समीक्षा]
'पुत्रमिवाचरति छात्रम्' इस अर्थ में 'पुत्रीयति छात्रम्' आदि प्रयोगों के साधनार्थ पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने अपनी अपनी प्रक्रिया के अनुसार प्रत्ययों का निर्देश किया है । कातन्त्रकार के 'यिन्' प्रत्यय तथा पाणिनि के 'क्यच' प्रत्यय में अनुबन्धों की पर्याप्त भिन्नता होते हुए भी कार्य में समानता ही देखी जाती है | कातन्त्रकार ने 'यिन्' प्रत्यय में 'इ-न्' को अनुबन्ध रखा है, जबकि पाणिनि ने 'क्यच्' प्रत्यय में क्-च् को । फलतः कातन्त्र में 'य' अकारान्त न होकर व्यञ्जनान्त ही शेष रह पाता है, परन्तु पाणिनि के अनुसार 'य' यह अकारान्त | प्रक्रिया की दृष्टि से पाणिनीय व्याकरण में शप् प्रत्यय के न होने से अकारान्त 'य' के ही शेष रहने पर रूपसिद्धि हो पाती है, जबकि कातन्त्रीय प्रक्रिया के अनुसार विकरण 'अन्' की प्रवृत्ति होने के कारण व्यञ्जनान्त य के भी शेष रहने पर रूपसिद्धि के लिए कोई अतिरिक्त विधान नहीं करना पड़ता है। अतः किसी एक में गौरव-लाघव सिद्ध नहीं किया जा सकता है।