________________
१३७
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः (३।८।९) से ध् को त्, ‘बीभत्स' की धातुसंज्ञा, वर्तमानासंज्ञक - आत्मनेपद- प्रथम पुरुष - एकवचन 'ते' प्रत्यय, अविकरण, अकार को अकार तथा उसका लोप |
३. दीदांसते । दान् + सन् + ते । 'दान् अवखण्डने' (१।६०१) धातु से स्वार्थ में प्रकृत सूत्र द्वारा सन् प्रत्यय, द्विर्वचनादि, आकार को ह्रस्व, इत्त्व, दीर्घ, न को अनुस्वार, 'दीदांस' की धातु संज्ञा तथा विभक्तिकार्य ।
४. शीशांसते। शान् + सन् + ते । 'शान तेजने' (१।६०२) धातु से स्वार्थ मे प्रकृत सूत्र द्वारा सन् प्रत्यय, द्विर्वचनादि, आकार को ह्रस्व, इत्त्व, दीर्घ, न् को अनुस्वार, 'शीशांस' की धातुसंज्ञा एवं विभक्तिकार्य ।। ४५३।
४५४. धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् [३।२।४] [सूत्रार्थ
इच्छार्थ-धातु के साथ समानकर्तृक तुमन्त धातु से पर में सन् प्रत्यय विकल्प से प्रवृत्त होता है ।। ४५४।
[दु० वृ०]
वा तुमन्तो यस्येति विग्रहः । वा तुमन्ताद्धातोरिच्छतिनैककर्तृकात् सन् परो भवति । कर्तुमिच्छति चिकीर्षति । भोक्तुमिच्छति बुभुक्षते। सना धोतितत्वादिषेरप्रयोगः । केचित् “सनि चानिटि" (३।५।९) इति ज्ञापकात् तुम्विषयादित्याहुः । धातोरिति किम् ? प्राचिकीर्षत् । तुमन्तादिति किम् ? भोजनमिच्छति | इच्छायामिति सिद्धे एककर्तृकादिति स्पष्टार्थम् । इच्छासनन्तात् सन्न भवति, स्वात्मनि क्रियाविरोधात् । कथं नदीकूलं पिपतिषति, श्वा मुमूर्षति ? यथा वाक्यं तथेदं विवक्षयेति मतम् ।।४५४।
[दु० टी०]
धातो:० । वा तुमन्तो यस्येति । अन्तशब्दोऽत्र समीपवचनः, सन् भवन् वचनात् तुमः पर एवावसीयते । यद्यपि तुम् - धातोरुपलक्षणं तथापि प्रकृत्यंशमापतति तुमो धातुनाभिसंवन्धात् । यदि वा “सनि चानिटि" (३।५।९) इत्यत्र गुणनिषेधात् "स्वरान्तानां सनि" (३।८।१२) इति दीर्घविधानाच्च तुमः पूर्व इति "ते पातवः" (३।२।१६) इति वचनात् सनः पूर्वे वर्तमानादयः, तुमस्तु स्थितिः स्यात् । तस्मात् तुमो लुग वक्तव्यो नेति भावः । सना द्योतितत्वादुपपदार्थः स्वयमेव निवर्तते तुम् इत्याह - सना द्योतितत्वादित्यादि ।