________________
१२७
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः ३. उपाधिर्द्विविधः अभिधेयतया अनभिधेयतया च (दु० टी०)।
४. सुखपरिहारमाह - रूढिरित्यादि । प्रक्रियतेऽस्यामिति वा प्रकृतिः । एवमुक्तं भवति – यथा प्रकृतिसंज्ञा लोकोपचारात् तथा प्रत्ययसंज्ञेति (दु० टी०)।
५. एकत्र गृहीतसम्बन्धा लिङ्गवती प्रदीपवत् सर्वं शास्त्रमभिज्वलयतीति लाघवोक्तिः । विध्यङ्गशेषभूता योगे उपतिष्ठते इति सुखप्रतिपत्त्यर्थं गौरवोक्तिरिति (दु० टी०)।
६. प्राधान्यं पुनस्तस्य (प्रत्ययस्य) साध्यत्वादेव । प्रकृत्यादीनां तु सिद्धानां तदर्थव्यापारादप्राधान्यमिति । विकारागमयोस्तु यद्यपि साध्यविभक्तिनिर्दिष्टत्वं प्रधानत्वं च , तथापि न प्रत्ययत्वम् । न हि ताभ्यामर्थः प्रतीयते तस्य समुदायवाच्यत्वात् (वि० प०)।
७. अनिर्दिष्टार्थाः प्रत्यया अपि प्रकृतेः स्वार्थमनुवादकतया प्रतिपादयन्तीति युक्तं तेषामपि प्रत्ययत्वम् । अत एव स्वार्थे विधीयमानत्वात् स्वार्थिका उच्यन्ते (वि० प०)।
८. प्रत्ययादिति । प्रत्ययोत्पत्तेः प्रथमम् इत्यर्थः । प्रशब्दोऽत्र प्रथमार्थः । प्रकृतिरिति कर्मणि क्तिप्रत्ययः । एतेन प्रकृतिसंज्ञायामपि रूढिरादृतेति भावः (क० च०)।
९. वस्तुतस्तु प्रयोगवाच्यत्वे सति प्रयोगनियामको धर्म उपाधिः (क० च०)। १०. अर्थप्रत्यायकत्वं प्रत्ययत्वमुच्यते (क० च०) ।।४५१ ।
४५२. गुप्रतिकिद्भ्यः सन् [३।२।२] [सूत्रार्थ] 'गुप्-तिज्-कित्' धातुओं से पर में 'सन्' प्रत्यय स्वार्थ में होता है ।। ४५२ । [दु० वृ०]
गुप्तिङ्किद्भ्यः सन् परो भवति स्वार्थे । जुगुप्सते माम् । तितिक्षते तपस्तापसः । विचिकित्सति मे मनः । चिकित्सत्यातुरं वैद्यः । रिपुं चिकित्सति । चिकित्स्यानि क्षेत्रे तृणानि ।
गुपो वधेश्च निन्दायां क्षमायां च तथा तिजः।
संशये च प्रतीकारे कितः सन्नभिधीयते ॥ अकारोच्चारणं किम् ? "स्वरादेर्द्धितीयस्य" (३।३ । २) इति द्विर्वचनार्थम् , तेनार्थान् प्रतीषिषति ।। ४५२।