________________
१२६
कातन्त्रव्याकरणम्
हैमशब्दानुशासन- अनन्तः पञ्चम्या : प्रत्ययः (१।१।३८)। मुग्धबोधव्याकरण - परस्त्यः (सू० १८)। अग्निपुराण- कृतस्त्रिष्वपि विज्ञेया भावे कर्मणि कर्तरि ।
देयं ध्येयं चैव यति ण्यति कार्यं च कृत्यकाः ।। (३५८।१-४) नारदपुराण- अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्जितम् ।
प्रकृतिप्रत्ययादेशलोपागममुखैः कृतम् ।। (५२।३; ५३।५८)। शब्दशक्तिप्रकाशिका - यादृशार्थे प्रकृत्यन्यो निपातान्यश्च वृत्तिमान् ।
स तादृशार्थे शब्दः स्यात् प्रत्ययोऽसौ चतुर्विधः ।। इतरार्थानवच्छिन्ने स्वार्थे यो बोधनक्षमः । तिर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते ।।
(का० ९, १०)। प्रकृति तथा प्रत्यय के अर्थवान होने पर भी उनका स्वतन्त्र रूप में प्रयोग नहीं होता | वाक्यपदीय में भर्तहरि ने कहा है
चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः।
प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते॥ (वा० प० २।१९४)। प्रकृति-प्रत्यय का साथ में प्रयोग होने पर अर्थनिष्पत्ति होती है | महाकवि कालिदास ने रघुवंश में वर-वधूसमागम को प्रत्यय-प्रकृतियोग के सदृश सफल प्रयोजन वाला माना है
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन् कृतार्थताम् । सोऽभवद् वरवधूसमागमः प्रत्ययप्रकृतियोगसनिभः॥
(र० वं० १११५६)। [विशेष वचन] १. प्रतीयते येनार्थः स प्रत्यय इति रूढिः (दु० वृ०)। २. एकस्थ: सविता देवो यथा विश्वप्रकाशकः तथा लिङ्गवती शास्त्रमेकस्थापि प्रदीपयेत् ।। एकापि पुंश्चली पुंसां यथैकैकं प्रयाति हि । विध्यङ्गशेषभूता तद्विधिं प्रत्यनुगच्छति ।। प्रकृत्यादिभिन्नने सत्यर्थप्रतिपादकत्वं प्रत्ययत्वम् (वं० भा०)।