________________
१२५
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः "अर्थाश्रयत्वाद् वा । अथवा अर्थाश्रयः प्रत्ययविधिः । परस्तमर्थं सम्प्रत्याययति स प्रत्ययः । किं वक्तव्यमेतत् ? न हि............... | तत्र महत्याः संज्ञायाः करणे एतत् प्रयोजनम् – अन्वर्थसंज्ञा यथा विज्ञायते । प्रत्याययतीति प्रत्ययः । प्रत्याय्यते इति प्रत्ययः" (म० भा० ३।१।१)। न्यासकार जिनेन्द्रबद्धि ने 'प्रतियन्त्यनेनार्थान' यह व्युत्पत्ति मानकर प्रत्यय की अन्वर्थता सिद्ध की है। अन्वर्थ होने के कारण "गुप्रतिकिद्भ्यः सन्' (३।२।२) इत्यादि में 'गुप्' आदि प्रकृति की, “स्तम्बकर्णयो रमिजपोः'' (४।३।१६) में 'स्तम्ब' आदि उपपद की "हरतेदृतिनाथयो: पशौ" (४।३।२६) में 'पशु' उपाधि की, “हनस्त च" (४।२।२२) इत्यादि में 'त' आदि विकार की तथा “आमि च नुः" (२।१।७२) आदि में 'नु' आगमों की प्रत्ययसंज्ञा सिद्ध नहीं हो पाती ।।
पूर्वाचार्यों द्वारा व्यवहृत प्रत्ययसंज्ञा - गोपथब्राह्मण- ओङ्कारं पृच्छामः । को धातुः ? .... कः प्रत्ययः ? इत्यादि ।
___ अदर्शनं प्रत्ययस्य नाम सम्पद्यते (९।१।२४, २६)। काशकृत्स्नधातुव्याख्यान - प्रत्ययोत्तरपदयोः । अन्येऽपि क्विबादयः प्रत्यया
उक्ता :भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि ।
प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः ।। (सू० ३, ४५)। अक्प्रातिशाख्य - द्विवर्णः प्रत्ययोऽन्यस्य (९।३४)। वाजसनेयिप्रातिशाख्य - प्रत्ययसवर्णं मुदि शाकटायनः (३।९)। अथर्ववेदप्रातिशाख्य- यकारलोपः प्रत्ययान्तरं वा, आकारान्ताच्च प्रत्ययलोपिनः
(२।१1८; २।४)। ऋक्तन्त्र- “व्यञ्जने" । व्यञ्जने च प्रत्यये पूर्वान्तं सस्वरं भवति ।
“स्पर्शः स्वे" | स्पर्शः स्वे प्रत्यये पूर्वान्तसस्वरो भवति । (२।३।२, ५)। नाट्यशास्त्र - प्रत्ययविभागजनिता प्रकर्षसंयोगसत्त्ववचनैश्च ।
__यस्मात् पूरयतेऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ।। (१४।२८)। अर्वाचीन व्याकरणग्रन्थों में प्रत्ययसंज्ञा का व्यवहार - जैनेन्द्रव्याकरण- त्यः (२।१।१)। शाकटायनव्याकरण- प्रत्ययः कृतोऽषष्ठ्याः (१।१४१)।