________________
११४
कातन्त्रव्याकरणम्
[वि० प०]
द्यादीनि० । ‘एताः' इत्यादि । अन्वर्था इति बाहुल्याद् उक्तम् । सप्तमीपञ्चम्यौ निरन्वये अपि संज्ञे ।। ४४९ ।
[समीक्षा]
द्र० - सूत्र सं० ४४० (३।१।२४) । पाणिनि ने एतदर्थ 'लङ्' लकार का प्रयोग किया है – “लिनिमित्ते लुङ् क्रियातिपत्तौ' (अ० ३।३।१३९) ।।४४९ ।
४५०. षडायाः सार्वधातुकम् [३।१।३४]
[सूत्रार्थ ]
परवर्ती छह विभक्तियों से पूर्ववर्ती अर्थात् प्रारम्भिक चार 'वर्तमाना-सप्तमीपञ्चमी-शस्तनी' विभक्तियों की सार्वधातुक संज्ञा होती है ।।४५०।
[दु० वृ०]
षण्णां विभक्तीनामाद्या वर्तमाना - सप्तमी-पञ्चमी-ह्यस्तन्यश्चतस्रो विभक्तयः सार्वधातुकसंज्ञा भवन्ति । सार्वधातुकप्रदेशा:- "जुहोत्यादीनां सार्वधातुके" (३।३।८) इत्येवमादयः ।। ४५०।
॥ इति दौर्गसिंह्यां वृत्तावाख्याते तृतीयाध्याये प्रथमः परस्मैपदपादः समाप्तः, शिवमस्तु ।
[दु० टी०]
षड्० । षड् आद्या यासामिति न बहुव्रीहिर्गुणप्रतिषेधेऽनुत्तमे पञ्चम्या इति वचनात् । सार्वधातुकं नपुंसकं लोकतः सिद्धम् । पूर्वाचार्यसंज्ञा निरन्वयेयम् ।। ४५० |
॥ इति श्रीमदुर्गसिंहकृतायामाख्याततृतीयाध्यायटीकायां प्रथमः परस्मैपदपादः समाप्तः॥
[वि० प०]
षडाद्याः । षट् आद्या यासामिति यद्ययं बहुव्रीहिः स्यात् तदोत्तरासां चतसृणामेव विभक्तीनां संज्ञेति “सर्वेषाम् आत्मने" (३।५।१८) इत्यादौ गुणप्रतिषेधसूत्रे अनुत्तमे पञ्चम्या इति प्रतिषेधो व्यर्थः स्यात् । न च षडिति भिन्नं पदम्, षट् च ता आद्याश्चेति कर्मधारयो वा तदा परोक्षाया अपि सार्वधातुकत्वमस्तीति सार्वधातुके गुणनिषेधस्य सिद्धत्वात् परोक्षायां च सर्वत्रात्मने इति च व्यर्थमेव स्यात् ।